B 95-6 Upoṣaḍhadevaputrakathāstotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 95/6
Title: Upoṣadhavratakathā
Dimensions: 33 x 9 cm x 214 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1084
Remarks:


Reel No. B 95-6

Inventory No.

Title Upoṣaḍhadevaputrakathāstotra

Remarks

Author

Subject Bauddha,Kathā

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 33 x 9 cm

Binding Hole(s) none

Folios 214

Lines per Folio 5

Foliation figures in the middle of the right margin on the verso

Date of Copying saṃvat 959

Place of Deposit NAK

Accession No. 4/1084

Manuscript Features

Excerpts

Beginning

vaṃde śrīamitābhaṃ śuravaranamitaṃ sarvvalokekanāthaṃḥ
bhagavān 'rhatvamavaḥ ||   ||

śrīamitābhamuni svarasyaṃ guṇenaḥ saṃsāra samudra patati janānāṃḥ bhagavāna totimayana uddhara sthitāḥ sakalasatvaprāṇināṃ mokṣadehīḥ | śrīamitābha tathāgatāyaḥ bhagavāna caraṇakamalaḥ mamāpi ātmā satthitaṃḥ bhadanta saraṇyavaḥ bhagavāna ātmāparahitaḥ śrīgurumuṇisvarana ||   ||

mama atyā buddhiḥ ṣaḍabhijñājñānadehīḥ ga(ḍbhai)ṣu bindu pratijanān ||   ||

snāyumarjārudhirāstimāsaṃ ||   || samudra .. .. .. .. ti janā ..ṃ urddha (bhu) .. .. || (fol. 1v1–5)

End

hanaṃ, mahājñāṇi juyāo, mahābhāgye māṇi juyuo, artha dharmma kāma mokṣa lāṅāo cānedayuo, samasta sāmbhranaṃ, pāra juyuo la(kṣm)ī thira juyuo, bodhijñāna rāṅāo, nirvānapada lāṅāo, samyaksaṃbuddha dhāyakāo, sokhāvatī lokadhātusa, antadhyāna juyāo oṇio ||   ||

thvate śrīśākyamuṇi bhagavāna paṇisyena ājñā dayakāo tako punyayā phala, punyayā kathā, thva aṣṭamivratasa, calalapāo coko sayāṃ, sāphalya juya māla dhakaṃ, śrī3śākyamuṇi bhanana ājñā dayakalaṃ ||   || (fol. 213v4–214r2)

Colophon

iti śrīśākyamuṇibhattārakasya śrīvilacitaṃ upoṣaḍhadevaputrakathāstotra samāpta || ❁ ||

je dharmmā hetuprabhavā hetu teṣāṃ tathāgata,
havadartta tekhāṃ ca yo nirodha evaṃvādi mahāśravaṇaṃ ||   ||

❖ oṃ namā śrīśākyamu(ni) .. na .. ājñādayaṃkara ||

(śloytu) samvat 959 kārtikamāse śuklapakṣa naniyāṃ tithau<ref>The handwriting of the last line is slightly different.</ref> (fol. 214v2–4)

Microfilm Details

Reel No. B 95/6

Date of Filming not recorded

Exposures 222

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some exposures are very pale.

Catalogued by MD

Date 31-10-2013


<references/>