B 96-10 Caityamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/10
Title: Caityamāhātmya
Dimensions: 33 x 8 cm x 46 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1154
Remarks:


Reel No. B 96-10

Inventory No. 13373

Title Caityamāhātmya

Remarks the 7th chapter only

Author

Subject Bauddha, Avadāna, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 8 x 33 cm

Binding Hole(s) none

Folios 46

Lines per Folio 5

Foliation numerals in the right margin of the verso

Scribe Vimalaprabhānanda

Date of Copying NS 898 (~1778 CE)

Place of Copying Sikhamu

Place of Deposit NAK

Accession No. 4/1154

Manuscript Features

Fols. 1r and 46v (the last folio) are darkenend.

On the first folio it is written by another hand:

(1)jagat-nātha .u ..ṃ pranamati śubhaṃ locana aṃtadhyānaṃ jagato .ānakāmaṃ dinadīna pratikāmunā (prānā)(2)(ra) .. bu[d]dhadharmmasaṃghatrayam api śvarupaṃ yakaprakṣāṃtirūpaṃ natvā natvā dinadīna sakalabhaya (3) .. .. śākyasiṃha namas tu te na dai vailocanāthaṃ vimalasasahitaṃ syāmalo akṣobhyanātha pitā(4) .. .. saṃbhavye saharisitava .. cā .. nābhā amṛtāṃ .. divye cāmoghasi[d]dhī harīsitavarṇṇa paṃca (5)bu[d]dhamunidraṃ saṃmyaksaṃbu[d]dharājaṃ na hi diladīlasāṃ deva devā muniṃdraṃ ||

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||
śrīmattriratnā(!)buddhāya praṇamāmi prabhaktine(!) |
guṇajñes(!) sakalajñan taṃ prāṇinām prāṇasambhavaṃ (2) |
śrīmatā yena saddharmmas trailokye saṃprakāśitaḥ ||
śrīghanan taṃ mahābuddhaṃ vande haṃ śaraṇāśritaḥ |
natvātijagadīśānaṃ caityarūpo jinālayaṃ (3) |
tat saddharmmasamuddeśaṃ v⟨r⟩akṣyāmi śṛṇutādārāt ||
śraddhayaṃ yaḥ śṛṇotīmāṃ sa lakṣacaityasatkathāṃ ||
pariśuddhatrikāyaḥ sa bodhisatvo bhaved dhruvaṃ (4) ||
tādṛśaṃ guṇamayāddeśaṃ(metre!) jayaśriyaḥ prasīdane(!) |
p[r]ādu[r]bhūto mahālaśmi[ḥ] śirasyāyā(!) maṇicūḍe ||
saṃbhāsayan sahasreṣu lokadhātuṣu sarva(5)thā⟨ḥ⟩ |
trisāhasramahāsāhasreṣu laśmyāvabhāsena(metre!) |
preṣayitvā surais sarvaiś ca kramitvā⟨s⟩ trilaukike |
prakamitvā suraiḥ siṃhaiḥ yayur anta(2r1)rggatas tataḥ ||
tadyathābhūt purā vijño jayaśrīḥ sugatātmajaḥ |
bodhimaṇḍavihāre sa vijahāra sasāṃghikaḥ |
tatra jineśvarī nāma⟨ṃ⟩ bodhisa(2)tvo mahāmatiḥ |
śraddhayā śaraṇaṃ gatvā jayaśriya upāśrame |
tadā dhīmāñ jayaśrīḥ sa sarvasatvahitārthavit ||
saddharmmasamupādeṣṭaṃ(!) (3)sabhāsane samāśrayan |

End

(fol. 46r4) iti jayaśriyā śivaṃ sarvva†saṃpāśiraṃvahet† |
evam astv evam astv iti prābhāṣyānanditaṃ (5) yayau |
svakasvakavihāre saparivāre janais saha⟨ḥ⟩ |
paribhāṣaṃ savṛttāntaṃ bhāṣitaṃ surasāṃkṛta(!) |
yathākramaṃ śaikṣita(v1)vyaḥ sarvvalokeṣu sarvadā |
yūyaṃm eva[ṃ] parijñāya, rarasva(!) sarvvadā śubhaṃ ||
evam astv iti prābhāṣya, prābhyanandat sabhāśritaḥ
(2)bodhito bhavanti taṃ sarvvaṃ, parijñāya pramoditaḥ || ○ ||

Colophon

(fol. 46v2) iti śrīcaityamāhātmya saṃpūrṇṇaṃ nirddeśanāprakī[r]ttiḥ sapta(3)maṃ samāptaḥ || 7 ||

likhitaṃ sikhamugurīyā vajrācārya-śrīvimalaprabhānandena m-iti ||
yathā dṛṣṭā tathā li(4)khitā mama nāsti doṣaṃ paṇḍitaṃ śodhayeti ||
nakhaṃ vāhārayā vajrācārya śrīsvayaṃbhu vajrā .. .. coyā viyā śu(5)bha
samvat 898 māghakṛṣṇa paṃcami maṃgaradine sidhayakā juro || śubha || ❁ ||

Microfilm Details

Reel No. B 96-10

Date of Filming not recorded

Exposures 49

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 3. Dez. 2012