B 96-12 Caityapuṅgava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/12
Title: Caityapuṅgava
Dimensions: 33.5 x 6.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/73
Remarks:


Reel No. B 96-12

Title Caityapuṅgava

Subject Bauddha; Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 6.5cm

Folios 67

Lines per Folio 5

Foliation figures in the middle right-hand margins of the verso

Place of Deposit NAK

Accession No. 4/73

Manuscript Features

The manuscript is in a good state.

Excerpts

Beginning

❖ oṃ namo buddhāya ||

śrībodhinātham abhinityam anityatāraṃ

saṃsārasāgaramahārṇṇavaduḥkhatāraṃ |

jñānāṃśukomalakalojjvalam ādibuddhaṃ

taṃ naumi devam atiśāntasvabhāvarūpaṃ ||


satkarmatādanamayaṃ vanabuddhasaṃgaṃ

lokottamaṃ bahuvidhaṃ sugatasya vākyaṃ |

vaiśeṣikena tanumallavināśaheto(!)

vakṣyāmi sadā kuśalapuṇyamahārṇṇavasya ||

(fol. 1v1–2)


End

kāyenaiva paṭha svatvaṃ vākpāṭhena tu kiṃ bhavet |

cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati ||


tasmād dānaṃ sadā datvā śīlaṃ samvarasaṃyuktaṃḥ(!) |

kṣamī vīryasamāra(b)dhaḥ(!) prajñāsāgaramātaraḥ ||


evam ebhiḥ samāyukto bodhisatvo guṇākaraḥ |

sthātuṃ tatra sama’rtho si vihāre caityasevakaḥ ||

atha viśvabhadro bodhisatvo bhagavatā kṛtābhyanujñā yatho(!)vidhivihāraṃ kṛtvā tatphaṭikacaitya(!) sthāpayāmāsa || tatsevakaḥ svayaṃ kārī bhūtvā viśvabhadro nāmnā prasiddhas tatraiva sadā sthito babhūva || || ity avod(!) bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti || ||

(fol. 67r2–5)

Colophon

iti śrīlakṣacaityasya caityapuṃgalo nāma samāptaṃ(!) || ||

ye dharmmā hetuprabhavā hetu(!) teṣā

(fol. 67r5)


Microfilm Details

Reel No. B 96/12

Date of Filming not indicated

Exposures 69

Used Copy Kathmandu

Type of Film negative

Remarks Fol. 67v has not been microfilmed.

Catalogued by AN

Date 28-02-2011