B 96-13 Jyotiṣkāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/13
Title: Jyotiṣkāvadāna
Dimensions: 33 x 16.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/592
Remarks:


Reel No. B 96-13

Inventory No. 25262

Title Jyotiṣkāvadāna

Remarks = Divyāvadāna 19

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 16.5 cm

Binding Hole(s) none

Folios 22

Lines per Folio 10 (except fol. 1 having 11 lines)

Foliation Numerals on the verso, in the lower right-hand margin under the word guruḥ

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/592

Manuscript Features

Full of mistakes.

Excerpts

Beginning

(1v1)oṃ namo ratnatrayāya⟨ḥ⟩ ||     ||

buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe rājagṛhe nagara(!) subh⟨r⟩adro nāma gṛhapatiḥ (2)prativasabh(!)y āḍhyo mahādhano mahābhogaḥ so tyartha[ṃ] nigrantheṣṭatiprasannaḥ<ref>Read nirgrantheṣv abhiprasannaḥ</ref> || tena sadṛśāt kulāt kalatram ānītaṃ sa tayā sārdha[ṃ] krī(3)trati<ref>Read krīḍati</ref> ramate payicārate<ref>Read paricārayate</ref> || tasya krītrato<ref>Read krīḍato</ref> rame(!)māṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā⟨ṃ⟩ || bhaga(4)vāṃ pūrvāhne nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat⟨a⟩ rāhagṛhaṃ piṇḍāya cara⟨||⟩n yana<ref>Read yena</ref> subhadrasya gṛhapati<ref>Read gṛhapater</ref> ni(5)veśanaṃ tenopasaṃkrānto || adrākṣit subhadro gṛhapatir bhagavantaṃ dūrā ca<ref>Read dūrād eva</ref> svagṛhapraveśaṇaṃ dṛṣṭvā ca punaḥ āttamanasā saḥ (6)saṃmrena<ref>The italicized clauses have no correspondence in the edition of the Divyāvadāna.</ref> dṛṣṭvā ca punaḥ patnīm ādāya yana<ref>Read yena</ref> bhagavā[ṃ]s tenā(!)pa[saṃ]krānta upasaṃkramya sa ādarayā āsane pratisthāpā sagaurayā pra(7)ṇipatye bhagavantam idam avocat || bhagavann iyaṃ me patnī āpannasatvā saṃvṛttā kiṃ janayiṣyati(!)ti || bhagavān āha || gṛha(8)pate putraṃ janayiṣyati kulam ud[d]yotayiṣyati divyamānuṣī[ṃ] thīyaṃ<ref>Read śriyaṃ</ref> pratyanubhaviṣyati || mama śāsane pravrajyā(!) sarvakleśapra(9)hāṇād arhatvaṃ sākṣāt kariṣyati || <references/>

End

(fol. 21v9)ki[ṃ] manyadhve bhikṣavo yo sāv anaṅgaṇo nāma gṛhapatir eṣa evāsau jyo(10)tiṣkaḥ kulaputraṃ(!)    tena kālena tena samayena ṣad<ref>Read yad</ref> anena bandhumato rājño dṛṣṭasatyasyāntike kharo(!) vāg niścaritā (22r1)kasya<ref>Read tasya</ref> karmaṇo vipākena pañcaśatāni samābhṛkaś<ref>Read samātṛkaś</ref> citāyāṃm āropya dhyāyito<ref>dhmāpito in the editions. Cf. BHSD s.v. *dhyāyati</ref> yāvad etakyāpi<ref>Read etarhy api</ref> cito(!)m āro(2)pya dhyāyito yad vipaśyini tathāgate kārāṃ kṛtvā praṇidhāna[ṃ] kṛtaṃ tasya karmaṇo vipākenāḍhya(!) mahādhane mahābho(3)[ge] kule jāto divyamānuṣī śrīḥ prādurbhūtā mama śāsane pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtaṃ    aham anena (4)vipaśyī(!)nā samyaksambuddhena sārddhaṃ m(!)amajavaḥ samabalaḥ samadharaḥ<ref>Read samadhuraḥ</ref> samasāmānyaprāptaḥ    śāstā ārāgito na vi(5)rāgita iti hi bhikṣava ekāntakṛṣṇānā⟨nā⟩ṃ karmaṇām ekāntakṛṣṇo vipākaḥ    ekāntaśuklā⟨dhya⟩nām ekāntaśu(6)klo vyatimiśrāṇāṃ vyatimiśrāṇāṃ<ref>Read vyatimiśras</ref> tasmāt ta[r]hi bhikṣava ekāntakṛṣṇāni karmmāṇy apāsya vyatimiśrāni caikā(7)ntaśukleṣv eva karmasv ābhogaḥ karaṇīya ibhyavaṃ<ref>Read ity evaṃ</ref> vo bhikṣavo sikṣitavyaṃ

idam e(!)vocad bhagavān ās(!)ta(8)manasas te bhi[kṣa]vo bhagavato bhāṣitam abhyana[n]dan <references/>

Colophon

iti jyotiṣko(!)vadānam u(!)naviṃśatitamaḥ samāpta | śubham (22r7-8)

Microfilm Details

Reel No. B 96-13

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11. Sep. 2012

Bibliography

  • Divyāvadāna, a Collection of Early Buddhist Legends, ed. by E. B. Cowell and R. A. Neil, Cambridge 1886.
  • Divyāvadāna, ed. by P. L. Vaidya, Darbhanga 1959 (Buddhist Sanskrit Texts No. 20).