B 96-2 Aṣṭamīvratamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/2
Title: Aṣṭamīvratamāhātmya
Dimensions: 37 x 10.5 cm x 236 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/341
Remarks:


Reel No. B 96/2

Inventory No. 4511

Title Aṣṭamīvratāvadāna

Remarks

Author

Subject Avadāna

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 10.5 cm

Binding Hole(s)

Folios 238

Lines per Page 7

Foliation figures in the right-hand margin on the verso

Scribe Śubhadattadeva Varjācārya

Date of Copying NS 962

Place of Copying Kutideśa (Tibet)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-341

Manuscript Features

«Contents written in second handa»

1 vāsiṣṭhavadān 13 patrasamma 2 viśvantaravadān 45 patrasamma 3 mahāsatvavadān 68 patrasaṃma 4 sucandragṛhaspati 79 patrasaṃma 5 siṃhasārthavāhu 103 patrasaṃma 6 candramāyāvada 108 patrasaṃma 7 hariṇīyāvadān 111 patrasamma 8 vaṇicūḍavadān 161 patrasaṃma 9 vīrakūśavadān 213 patrasaṃma 10 kṛkīkarājāyā 236 patrasaṃma (exp. 245)

Excerpts

«Beginning»

❖ oṃ namaḥ śrīlokyasvarāya || ||

lokanārtha0mahārmmānaṃ, pardmahastajatādharaṃ traidhātukaṃ mahārājaṃ(2) jenamaurī namāme haṃ || ۞|| oṃ namo ratnatrayā0ya || svahmanaṃ chahma jusyaṃ, devalokayā nātha jusyaṃ bi(3)jyākahma, śrīgurutvaṃ namaskāra || || hnāpā śrī 0 3 amoghapāsa lokyasvara, kaluṇāmayatvaṃ namaskā(4)ra || prathamasaṃ, bhaktipurvvakana, pūjā yāṅāo, isva0rayākya mana tayāo, bhaktipurvvakana pujā yāṅāo(5) aṣṭamivatra, mahākathā, nepālabhāṣāna, jena hlā0ya || || (fol. 1v-5)


«Middle»

iti śrīdivyāvadānoddhṛta, vratamālāyāṃ aṣṭamīvra(fol. 213r5)tamāhātmya samāptaḥ || ۞|| śubhaṃ ||


«End»

mahāakṣayabhaṃḍāra, rāṅāo samasta vighna harana juyāo onio, astamivatra dayākāo biyāyā puṇyana samasta lo(2)kana mānya yātakāo, mahāuttama juyāo, jatma kāraone dayio, manovāchhā purṇṇa juyāo, lokapaṃca, rājā, matrī, samasta lokanaṃ, mānya yātakā(3)o coṅe phayio, mahābhāgemāni juyāo, dharmma artha kāma mokṣa pada rāya dayio, samasta śāstanaṃ, pāraṃgata juyāo lakṣmi thīra juyāo bodhijñāna(4) rāṅāo, nirvvāna pada rāṅāo, samyaksaṃbuddha dhāyakāo, sukhāvati lokadhātusa, aṃrttadhyāna juyāo bijyātaṃ || || thvate śrīśākyamu(5)ṇibhagavānapanisyana ājñā dayakāo takā || || puṇyayā phara, thvate aṣṭamivatrasa cara|| ۞ ||pāo cokosayā(6) samastayātaṃ sāphale juyamāraṃ || ۞|| ۞ || (fol. 236r1-6)


«Colophon»

iti śrīśākyamuṇibuddhabhaṭṭārakasya śrīviracita, upoṣaḍha devaputrakathā (7) stotra samāptaḥ || ۞ ||

ye dharmmāvā hetuprabhāvā, hetu teṣāṃ tathāgata, hevada teṣāṃś ca yo nirodha, evaṃ vādi mahāśramaṇaṃ || || śubhaṃ || (fol. 236r6-7)

❖ śroyostu || saṃvat 962 mti māghaśukla paṃcami reotinakṣatra, śubhayoga, maṅgaravāra, thvakuhnu śrī 3 aṣṭamivatrapustakaṃ saṃpurṇṇam iti || (2) dānapati jajamāna, śrī 3 saṃkharāpura mahānagarayā, dhvaṃrātvara, dhvākhācheyā ⌠⌠tyaja śrīnrasiṃ⌡⌡ visamānasinaṃ, kutideśaśa cona veras, nānā vāniryya vyā(3)pāra yāṅā velasa, dharmmacitta utpati juyāo, śrī 3 aṣṭamivatrapustaka dayakā juro || || thvayā punyana jana, dhana, guna, jñāna saṃtā(4)na vadhaya juyamāra || ihaloke sukhasaṃpati vadhaya juyamāra, pararoke mokṣagati prāpta juyamāra || || śrīmānadeosaṃskārita cakra(5)mahāvihārayā varjācāryya śrīśubhadattadevana saṃpurṇṇa siddhayakā biyā juro || || yā diṣṭaṃ pustakaṃ ditvā, tā dṛṣṭaṃ likhitaṃ mti, jadi(6) śuddhaṃm aśuddhaṃ vā, mama dokho na diyate || śubhaṃ || śubhastu sarvvadāt sadākāraṃ śubhaṃ || ۞ || ۞ || śubhaṃ || ۞ || (7) thva pustaka era cāracheyā keśavadharao, śubhadattao, nihma kutisa conāverasa, thva chesa conāverasa, coyā biyā juro || śubhaṃ || (fol. 236v1-7)


Microfilm Details

Reel No. B 96/2

Date of Filming not recorded

Exposures 246

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 18-06-2012

Bibliography