B 96-4 Kavitāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/4
Title: Kavitāvadāna
Dimensions: 32.5 x 12 cm x 116 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/671
Remarks:


Reel No. B 96-4

Inventory No. 32454

Title Kavitāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 12 x 32.5 cm

Binding Hole(s) none

Folios 116

Lines per Folio 8

Foliation numerals on the verso, in the upper left-hand margin under the abbreviation kavi and in the lower right-hand margin

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/671

Manuscript Features

Excerpts

Beginning

(fol. 1v1) oṃ namaḥ sarvabuddhabodhisatvebhyaḥ

kandarppadarppaśamanaṃ praṇipatya mūrddhnā⟨n⟩
sauddhodani[ṃ] suranarārcci(2)tapādapīṭham⟨a⟩
śrutvā guroḥ sugatasūtra[ṃ] satatvavijñaṃ
sūtraṃ tadarthasamanusmaraṇaṃ kariṣye

yatraiva gaṅgājamunā⟨ḥ⟩prasaṃ(3)ge
goḍāvarītīrthasarasvatī ca
sarvāṇi tīrthāni vasanti tatra
yatrārkabaṃdhuś ca kathāprasaṃge

lokasya gātrāṇi ma(4)lāṇi yāni
prakṣālanaṃ nirmmalataṃ(!) yathaiva
anādikā[lāc] ⟨r⟩citakalmaṣāṇi
nihanti tasyād(!) iha mānavānāṃ

yad dulla(5)bhaṃ kalpaśatair anekair
mānuṣyam aṣṭākṣaṇadoṣamuktaḥ(!)
tat sāmprataṃ prāptam ato bhavadbhiḥ
kāryyo hi dharmmaśravaṇāya dhīrāḥ(!)

(6)tadyathābhūt purābhijñaḥ śakyasiṃho munīśvaraḥ sarvavidyādhipaḥ śāstā traidhātukavināyakaḥ (7) sarvajño rhaṃ mahābhijña⟨ḥ⟩s tathāgatajineśvaraḥ sa saṃbuddho jagallokahitārthena sasāṃghikaḥ śrāva[s]tyāṃ mahānagaryyāṃ jetārā(8)me manorame saddharmma[ṃ] samupādeṣṭuṃ sabhāsane samāśrayat

Sub-colophon

iti śrīkavitāvadāne triratnabhajanānuśaṃsānidānaparivartto nāmaḥ prathamo 'dhyāyaḥ 1 (fol. 11r3)
iti śrīkavitāvadāne kapijanmavarṇano nāma dvitīyo 'dhyāyaḥ (fol. 13v8)
iti śrīkavitāvadāne mānuṣāvatāravarṇano nāmas tṛtīyo 'dhyāyaḥ 3 (fol. 18r1)
iti śrīkavitāvadāne dharmmaśrījanmavarṇano nāmaś caturtho 'dhyāyaḥ 4 (fol. 20r8)
iti śrīkavitāvadāne sarvānandajanmadīpaṃkaranimaṃtrano nāma pañcamo dhyāyaḥ 5 (fol. 23v1)
iti śrīkavitāvadāne piṇḍapātrapradānaṃvarṇano nāma ṣaṣṭamo 'dhyāyaḥ 6 (fol. 25v8)
iti śrīkavitāvadāne nītinirdeśavarṇano nāma saptamo 'dhyāyaḥ 7 (fol. 29v4)
iti śrīkavitāvadāne pūjāphalavarṇano nāmā'ṣṭamo dhyāyaḥ 8 (fol. 33v2)
iti śrīkavitāvadāne viśeṣapuṇya-ahorātraguṇavarṇano nāma navamo 'dhyāyaḥ 9 (fol. 38r4)
iti śrīkavitāvadāne kārtikevratasaṃghabhojanaṃpuṇyavarṇano nāma daśamo 'dhyāyaḥ 10 (fol. 42r5)
iti śrīkavitāvadāne māghavarṇano nāma dvādaśo 'dhyāyaḥ 12 (fol. 55r2)
iti śrīkavitāvadāne śukrāṣṭamīvratavarṇano nāma trayodaśamo dhyāyaḥ 13 (fol. 61r6)
iti śrīkavitāvadāne pūrṇamāsivratavarṇano nāmaś caturddaśamo dhyāyaḥ 14 (fol. 66r4)
iti śrīkavitāvadāne caturddaśīvratavarṇano nāma paṃcadaśamo dhyāyaḥ 15 (fol. 69r8)
iti śrīkavitāvadāne somavāśivratamaṇicūḍamāhātmyanirddeśavarṇano nāmā saptādaśamo dhyāyaḥ (fol. 113r2)

End

(fol. 116r4) eteṣāṃ puṇyasaṃbhāraṃ labhaṃtu sarvadā sukhaṃ |
teṣāṃ rakṣaṃtu sarvena devena sa(5)rvathā kila ||
kāle varṣantu meghāś ca bhūyā[c] chaśyavatī mahī |
nirutpātaṃ mahotsāhaṃ subhikṣaṃ bhavate(!) dhruvaṃ ||
bahukṣīrapradā gāvo vṛkṣā puṣpaphalānvi[tāḥ](6)
auṣadhya(!) rasavīryādyā(!) bhūyā⟨t⟩sus tatra sarvadā ||
rājā bhava⟨n⟩tu dharmmiṣṭho mantriṇo nīticāriṇa[ḥ] ||
bhavantu prāṇinaḥ sarve ārogyacirajīvinaḥ ||
iti śā(7)stā samādiṣṭaṃ śrutvā sarve pi sāṃghikā[ḥ] |
evam astv iti vijñapya prātya(!)nandan prabodhitāḥ ||   ||

Colophon

(fol. 116r7) iti śrīkavitāvadāne yugādiprasiddhapuṇya(8)varṇano nāmāṣṭādaśamo dhyāyaḥ samāptam ||   || śubham astu sarvadā ||   || ❁ ||   ||

Microfilm Details

Reel No. B 96-4

Date of Filming not recorded

Exposures 119

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fols. 36r, 41r, 51r, 71r, 74r, 102v and 103r are out of focus.

Catalogued by MD

Date 28. Nov. 2012

Bibliography