B 96-5 Kalpalatikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/5
Title: Kalpalatikā
Dimensions: 32 x 12.5 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 6/634
Remarks: subject uncertain;


Reel No. B 96/5

Inventory No. 29770

Title Kalpalatikā

Remarks

Author Jāṣarāja

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole(s)

Folios 41

Lines per Page 11

Foliation figures on the verso; in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1985

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/634


Manuscript Features

Excerpts

«Beginning»


tathā ca nitya pramather yad vā mumukṣūṇāṃ pravṛty anupapatter mokṣaśāstrā[ḥ] prāmāṇyaprasaṃgo durvāraḥ |


atha buddher nityatvāt tad rūpasyātmano na〈ā〉 nityatvaprasaktir iti | na ca tathā sati pūrvoktaṃ cakṣurādīnām aniṃdriyatvaṃ |


nityabuddher abhivyaṃjakamanovṛttiviśeṣajanakatvenāpi tat saṃbhavā hiti(!) || tan na | buddher nityatve suṣumṇādya bhāvaprasaṃgāt | (fol. 1r1-3)



«End»

tatrāpy abhūvann atha jāṣarājaśrībhairavo viṣṇur amī pavitrāḥ | putrās trayaḥ śāstravidaḥ †pramarthā† dharmārthakāma iva sādhavṛtteḥ || 4 ||


tatra śrīnijavaṃśapāvanaguṇālaṃkārasaṃśobhitā nānāsādhujanānubhaṃgarucirā śāstrāṇi sarvāny(!) api || abhyāsen parā viśuddhamatinā saṃgṛhya


sāraiṣiṇā cakre bhūpatijāṣarājakavinā ṣaṭśatīsaṃgraha iti || 5 ||


nānāgamāpāragabhīrasi[ṃ]dhor


āloḍanena prakaṭīkṛtāsau ||


(pepīyatāṃ) kalpalatāhitārtha


saprārthanā pūrakarādyā || (!) (fol. 41r8-10)


«Colophon»


iti śrīkavikairavenduśrījāṣarājaviracitā kalpalatikā samāptā || ||


saṃvat 1985 vaiśākhaśuklanavamyāṃ || || śubham || || (fol. 41r10-11)



Microfilm Details

Reel No. B 96/5

Date of Filming not indicated

Exposures 45

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 05-05-2014

Bibliography