B 96-9 (Jātakamālāvadānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 96/9
Title: Jātakamālā
Dimensions: 37 x 8.9 cm x 106 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 5/292
Remarks: b Āryaśūra; A 922/4

Reel No. B 96-9

Inventory No. 26985

Title [Jātakamālāvadānasūtra]

Remarks a collection of jātakas; = A 922-4

Author

Subject Bauddha, Jātaka, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37 x 8.9 cm

Binding Hole(s) none

Folios 106

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/292

Manuscript Features

The manuscript breaks off in the middle of the 21th legend of Āryaśūra's Jātakamālā.

Excerpts

Beginning

(1v1) ❖ oṃ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||

śrīmanti sadguṇaparigrahamaṅgalāni
kīrtyāspa[[dā]]ny anavagītamanoharāṇi |
pūrvve prajanmasu muneś caritādbhutāni
bhaktyā sva(2)kāvyakusumāñjalinārccayiṣye ||

ślāghyair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatatvamārgaḥ ||
… (3) … (4) …
sarvvajña ity avitathākṣaradīptikīrttiṃ
mūddhnā name tam asamaṃ sahadharmmasaṃghaṃ ||

ye helo(5)cchalitaprabhāva(la)⟪+⟫harījātādbhutaśreṇayaḥ
satvotsāhabhuvaḥ svabhāvavimalajñānaprakāśāśayāḥ ||
ājñālekhyalipiṃ vidhātṛnṛpateḥ saṃśaktakarmmāvali
citraṃ te pi na laṃ(6)ghayanti kuṭilāṃ velām ivāmbhodhayaḥ ||

yaḥ śrīmān sasurāsurair avirataṃ pādāravindārcitaḥ
sākṣātpuṇyanidhānamaṅgalaguruś cintāmaṇiḥ sarvvavit |
niḥśeṣo[d]dhṛtadoṣajā(2r1)lajaṭilaḥ śauddhodaniḥ pāragaḥ
pāpād vo bhagavān munīśvarajino dedīpyamānadyutiḥ ||    ||

athānantaram asyā jātakamālāyāḥ nidānam āha ||
tadyathānuśrūyate kilāyaṃ (2) bhagavān aparimita-bhikṣu-bhikṣuṇy-upāśakopāśi[kā]-śrāvaka-pratyeka-mahāyānikādy-aneka-devāsura-yakṣa-gandharvva-kinnara-manuṣyāmanuṣya-rājāmātya-pauraj[an]ais sārddhaṃ parivṛtaḥ śrāva(3)styāṃ viharati sma ||

Sub-colophons

iti śāliputramaudgalyāyanayoḥ ṛddhivivādasūtraṃ samāptaṃ || (fol. 6v6)
iti bhagavataḥ śākyasiṃhasya daśānāṃ pāpānāṃ daśāvasthālakṣaṇasūtraṃ samāptaṃ || (fol. 13r4–5)
iti suprabhāsajātakaṃ prathamaṃ samāptam iti || (fol. 19v5)

vyāghrījātakaṃ prathamaṃ || (fol. 23r4)
iti śibijātakaṃ dvitīya || (fol. 29r1)

(legends nos. 3–19 of Āryaśūra's Jātakamālā)

iti śreṣṭhijātakaṃ viṃśatimaṃ || (fol. 103v2–3)

End

iti tāṃ pravrajitāṃ karuṇavilāṣyakranditaruditamātraparāyaṇā[ṃ] te rājasamādiṣṭāḥ puruṣā yānam āropya paśyatas tasya mahāsatvasyāntaḥpurāya ninyuḥ || bodhisatvo 'pi pratisaṃkhyānabalāt pratinudya krodhabalaṃ tathaiva pāṃsukulāni niḥsaṃkṣobhaḥ praśāntacetāḥ sīvyati sma || athaina[ṃ] sa rājovāca || amarṣaroṣābhi- (end of fol. 106v)

Microfilm Details

Reel No. B 96/9

Date of Filming not recorded

Exposures 108

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 19.09.2013

Bibliography

  • Michael Hahn: "Ein neuer Handschriftenfund aus Nepal und seine Konsequenzen für die Gopadatta-Hypothese", Studien zur Indologie und Iranistik, 27 (2010), pp. 71–140.