B 97-10 Poṣaḍhāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 97/10
Title: Poṣaḍhāvadāna
Dimensions: 36 x 10 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 720
Acc No.: NAK 3/290
Remarks:


Reel No. B 97-10

Inventory No. 53579

Title Poṣaḍhāvadāna

Remarks alternative title: Upoṣaḍhāvadāna

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 10 cm

Binding Hole(s) none

Folios 17

Lines per Folio 6

Foliation figures in the upper left-hand margin under the letter a and in the middle of the right-hand margin on the verso

Date of Copying NS 720 (~ 1600 CE)

Place of Deposit NAK

Accession No. 3/290

Manuscript Features

Excerpts

Beginning

(1v1) oṃ namaḥ śryāryyāvalokiteśvarāya ||    ||
oṃ namo ratnatrayāya ||    ||

athā 'śoko mahīpālaḥ sadvratācaraṇotsukaḥ ||
upaguptaṃ guruṃ natvā bhūyaḥ (2) prāha kṛtāñjaliḥ ||

bhadanta śrotum icchāmi vratarājam upoṣadhaṃ |
tasya puṇyaṃ vidhānaṃ ca sarvathā vaktum arhasi ||

iti pṛṣṭhe nṛpendreṇa satvahitārthaceta(3)sā |
upagupto yatiś cāsau nṛpatiṃ tam abhāṣata ||

śṛṇu rājan mahāvijña guruṇā me yathoditaṃ |
tathāhaṃ saṃpravakṣyāmi vratarājam upoṣadhaṃ ||

purā(4)sau bhagavān buddhaḥ sarvajñaḥ śākyakeśarī |
kapilākhye pure ramye nyagrodhārāmakāśrame ||

aṣṭāṃgaguṇasaṃpannajalaiḥ padmotpalādibhiḥ |
(5) pakṣigaṇaiś ca pūrṇṇāyāḥ puṣkariṇyās taṭe śubhe |
nānāpuṣpaphaloppata<ref>Read -phalopeta-</ref>pādapaiḥ samalaṃkṛte ||

śuddhasphaṭikacandrābhamaṇiratnaśilāta(6)le |
divyaratnāsanāsīno vijahāra prabho[j]jvalan || <references/>

End

evaṃ tavāpi yady atra vrate vāñcchāsti tad dvija ||
carāṣṭāṃgasamāyuktaṃ vratam enaṃ samā(16v4)hitā(!) ||

tatas tva[ṃ] nirmalo bhūtvā yathepsitaṃ sukhaṃ labheḥ ||
dharmārthakāmamokṣāś ca samāpnuyā na saṃśayaḥ ||

yadi vāñchāsti te bodhau tām apy āśu sa(5)māpnuyāḥ ||
tat tulyaṃ hi mahat puṇyaṃ nāsti trijagaddurjināḥ ||

ity ānandoditaṃ śrutvā vāśiṣṭho sau pramoditaḥ ||
satyam evaṃ pratijñāya tathā ka(6)rttuṃ samecchata ||

ity evaṃ hi mahārāja guruṇā me yathoditaṃ ||
tava prītyā mayā khyātaṃ tathā tvaṃ ca samācara ||

iti śāst[r]oditaṃ śrutvā nṛpendro (17r1) sau pramoditaḥ ||
satyam evaṃ pratijñāya prābhyanandat sapārṣadaḥ ||

śrutvādānaṃ tad upoṣadhākhyaṃ bhajaṃti ye samvarapuṇyakāmāḥ ||
te puṇyaratnaiḥ (2) paribhūṣitāṃgāḥ prayānti nūnaṃ sugatālayaṃ vo ||    ||

Colophon

(17r2) iti vāśiṣṭho(!)paripṛṣṭopoṣadhāvadānaṃ samāptaṃ || saṃ 720 || śubhaṃ ||    ||

Microfilm Details

Reel No. B 97-10

Date of Filming not recorded

Exposures 18

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 22-01-2013