B 97-3 Jātakamālāvadānasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 97/3
Title: Jātakamālā
Dimensions: 46 x 21 cm x 161 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date: NS 1015
Acc No.: NAK 3/241
Remarks:

Reel No. B 97-3

Inventory No. 26982

Title Jātakamālāvadānasūtra

Remarks collection of Jātakas

Author

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46 x 21 cm

Binding Hole(s) none

Folios 161

Lines per Folio 13

Foliation figures in both margins

Date of Copying ŚS 1818, VS 1951, NS 1015

Place of Deposit NAK

Accession No. 3/241

Manuscript Features

The work contains Āryaśūra's Jātakamālā, Gopadatta's Jātakamālā, Haribhaṭṭa's Jātakamālā and some other stories.
The original copy is preserved at the Ryūkoku University, Kyoto. See Hahn 2010.

Excerpts

Beginning

oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||   ||

śrīmanti sadguṇaparigrahamaṅga[[lā]]ni
kīrttyāspadāny anavagītamanoharāṇi
pūrvaprajanmasu muneś caritādbhutāni
bhaktyā svakāvyakusumāñjalinārccayiṣye ||

ślāghyair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatasya mārgaḥ
syād eva rukṣamanasām api ca prasādo
dharmyāḥ kathāś ca ramaṇīyataratvam īyuḥ || (fol. 1v1–2)

End

praśāstu darmeṇa mahīṃ mahīpatir
bhavantu ratnatrayapūjanā janāḥ ||
praśāntapāpāḥ pṛthugokulākulāḥ
sadaiva nandantu vasuprajā[ḥ] prajāḥ ||

vibhāti karabhāsvaro nabhasi yā[va]d uṣṇaprabhaḥ
prabhājaṭilamaṇḍalo hariṇalāñchanaś coditaḥ ||
sphuranti makarālayāḥ svabhuvi yāvad avyāhataṃ
surāsuranamaskṛtya[ṃ] sugataśāsanaṃ tiṣṭhatu ||   ||

idam avocado bhagavān āttamanā[ḥ] sā ca sarvāvatī parṣat te ca bodhisatvā mahāsatvās te ca bhikṣavaḥ sadevamānuṣāsuragaruḍagandharvakinnaramahoragayakṣarākṣasādayaś ca bhagavato bhāṣitam abhyanandann iti ||   || (fol. 161v6–9)

Colophon

iti śrīmadbhagavataḥ śākyasiṃhasya jātakamālāvadānasūtraṃ samāptam ||   || śubham ||   ||

śrīśāke 1818 śrīsamvat 1951 śrīnepāliyasaṃvat 1015 sāla miti pauṣa śukla 8 roja śubhm

Microfilm Details

Reel No. B 97/3

Date of Filming not recorded

Exposures 164

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 20-09-2013

Bibliography

  • Michael Hahn: "Ein neuer Handschriftenfund aus Nepal und seine Konsequenzen für die Gopadatta-Hypothese", Studien zur Indologie und Iranistik, 27 (2010), pp. 71–140.