B 97-4 Divyāvadānamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 97/4
Title: Divyāvadānamālā
Dimensions: 31 x 6.5 cm x 290 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/105
Remarks:


Reel No. B 97-4

Inventory No. 19718

Title Divyāvadāna[mālā]

Remarks with 25 stories

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 6.5 cm

Binding Hole(s) space in the center-left without hole

Folios 290

Lines per Folio 5-7

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying -

Place of Copying -

Place of Deposit NAK

Accession No. 5/105

Manuscript Features

This manuscript contains the first 25 stories of the Divyāvadāna edited by Cowell & Neil. Story number "22" is given twice to the Candraprabhāvadāna and the Saṃgharakṣitāvadāna (1), so that the last two stories, the Nāgakumārāvadāna and the Saṃgharakṣitāvadāna (2), have number "23" and "24" each (see the sub-colophons below), as in the mss used by Cowell & Neil.

The text from the end of the first line of fol. 94r up to its last line is a dittography of the passages from the end of the Maitreyāvadāna (no. 3) and the beginning of the Brāhmaṇadārikāvadāna (no. 4).

Folio nummer 84 (after correction) and 143 are given twice.

There is a folio numbered 10x between fols. 104 and 105. The last figure is difficult to identify. The text is continuous.

Folio number 252 has been skipped at numbering.

Additions in the margins.

Excerpts

Beginning

(fol. 1v1) ❖ namaḥ sarvvajñāya ||

buddho bhagavāṃ cchrāvastyāṃ viharati sma | jetavane 'nāthapiṇḍadasyārāme | asmāparāntake(2)ṣu vāsavagrāmake balaseno nāma gṛhapa〇patiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇṇaviśāla(3)parigraho vaiśravaṇavaṇadhanasamudito vaiśra〇vaṇadhanapratisparddhī tena sadṛśāt kulā[t] kalatram ānītaṃ sa tayā (4) sārddhaṃ krīḍati ramate paricārayati so '〇putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn āyācate (5) ārāmadevatāṃ vanadevatāṃ śṛṅgā⟪ka⟫ṭakadevatāṃ balipratigrāhikān devatāṃ sahajāṃ sahadharmmikā[ṃ] nityānubaddhām a(2r1)pi devatān āyācate |

Sub-colophon

śroṇakoṭīkarṇṇāvadānaṃ prathama (fol. 34r2)
pūrṇṇāvadānaṃ dvitīyaḥ (fol. 63r5)
maitreyāvadānaṃ tṛtīyaḥ (fol. 74r7)
brāhmaṇadārikāvadānañ caturthaḥ (fol. 78v1)
stutibrāhmaṇāvadānaṃ pañcamaḥ (fol. 80r7)
indro-nāma-brāhmaṇāvadānaṃ ṣaṣṭhaḥ (fol. 84r7)
(naga)rā(va)lambikāvadānaṃ saptamaḥ (fol. 95r6)
supriyāvadānam aṣṭamaṃ (fol. 120r7)
ni(!)ṇḍhakagṛhapativibhūtipariccheda navamaḥ (fol. 126r2)
meṇḍhakāvadānaṃ daśamaḥ (fol. 129v3)
aśokavarṇṇāvadānam ekādaśamaḥ (fol. 134r4)
prātihāryasūtraṃ dvādaśaḥ (fol. 150v4)
svāgatā⟨kha⟩vadanaṃ nāma trayodaśamaḥ (fol. 170v5)
sūkarikāvadānaṃ caturdaśamaḥ (fol. 172v2)
anyatamabhikṣuñcakravarttivyākṛtaṃ pañcadaśaḥ (fol. 173v2)
śukapotakāvadānaṃ ṣoḍaśaḥ (fol. 175r7)
māndhātāvadānaṃ saptadaśamaḥ (fol. 195r5)
dharmarucyavadānam aṣṭādaśaḥ (fol. 219v4)
jyotiṣkāvadānam ūnaviṃśatimaḥ (fol. 240v4)
kanaka⁅va⁆r⁅ṇāvadā⁆naṃ viṃśatimaḥ (fol. 247v2)
sahasodgatasya prastaraṇāvadānam ekaviṃśatimaṃ (fol. 262v3)
candraprabhabodhisatvacaryāvadānama dvāviṃśatimaḥ (fol. 274v5)
saṃgharakṣi[tā]vadā[naṃ] nāma dvāviṃśatima (fol. 287r2)
nāgakumārāvadānaṃ || śro 48 || 23 ||(fol. 289r4)
|| 24 ||(fol. 290r7)

End

(fol. 290r3) kiṃ manyadhve bhikṣavo yo 'sau vaiyāvṛtyakaraḥ || eṣa evā(4)sau saṃgharakṣito bhikṣuḥ || yāni tāni pañca sārddhaṃvihā〇ra⟪ti⟫śatāni<ref>Read sārddhaṃvihāriśatāni</ref> etāny eva tāni paṃñca bhikṣuśatāni yo sau karpaṭanivāsī janakāyaḥ (5) etāny eva tāni pañca vaṇicchatāni yad anena || ta〇tra dharmmavaiyāvṛtyaṃ kṛtaṃ || tasya karmaṇo vipākenāḍhye mahādhane mahābhoge ku(6)le utpannaḥ || yat tan maraṇasamaye praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena mamāntike pravrajya sarvvakreśaprahāṇād arhatvaṃ sākṣātkṛtam evañ ca vaine(7)yakāryaṃ kṛtam iti hi bhikṣava ekāntakṛṣṇāṇāṃ karma⟨r⟩nām ekāntakṛṣṇo vipākaḥ pūrdyarva<ref>Read pūrvavad</ref> ||     || śroka 28 || 24 || <references/>

Colophon

(none)

Microfilm Details

Reel No. B 97-4

Date of Filming not indicated

Exposures 296

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures: 26v-27r, 238r-239v

Blurred exposures: 209r, 250v, 269r

Catalogued by MD

Date 17. Sep. 2012

Bibliography

  • Divyāvadāna, a Collection of Early Buddhist Legends, ed. by E. B. Cowell and R. A. Neil, Cambridge 1886.
  • Divyāvadāna, ed. by P. L. Vaidya, Darbhanga 1959 (Buddhist Sanskrit Texts No. 20).
  • Hiraoka, Satoshi 平岡聡: 『ブッダが謎解く三世の物語 ― 「ディヴィヤ・アヴァダーナ」全訳』(Japanese translation of the Divyāvadāna), 2 vols., Kyoto 2007.