B 98-11 Piṇḍapātrāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/11
Title: Pitṛpāśāvadāna
Dimensions: 32 x 6.5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/295
Remarks:

Reel No. B 98-11

Inventory No. 53457

Title Piṇḍapātrāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32 x 6.5 cm

Binding Hole(s) none

Folios 21

Lines per Folio 6–8

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying saṃvat 776?

Place of Deposit NAK

Accession No. 3/295

Manuscript Features

Excerpts

Beginning

(1v1)❖ namaḥ śrīśākyamunaye ||

jinaḥ śrībhagavān buddho vihāre maṇimaṇḍi(t)e |
jetavane svaśiṣyaiś ca sārddhaṃ ca vijahāra saḥ ||

anekair bodhisatvaiś ca bahupratyekabuddhai(k)aiḥ(!) |
śrāvakair jinaśi(2)ṣyaiś ca bhikṣubhikṣuṇyupāsakaiḥ ||

devaputragaṇaiḥ sārddhaṃ bra(hma)bhiś ca mahottamaiḥ |
caturbhiś ca mahārājair ahirājagaṇaiśvaraiḥ(!) ||

kinnarai(!)ndraiś ca daityendrair garuḍaiś ca mahottamaiḥ |
(3)manuṣyair manujendraiś ca rājāmātyagaṇais tathā ||

dhanibhiḥ sārthavāhaiś ca pauraiś ca jinase[[va]]kaiḥ |
brahmaviṣṇuśivaśakrair apsarobhir manoramaiḥ ||

tatra śrībhagavān tasthau kha ṛkṣama(ṇima)(4)ṇḍite |
siṃhāsane samucchrāye pūrṇṇendur iva hāsayan ||

parṣadbhir bhagavāṃs tena samayena catasṛbhiḥ |
gurupūjākṛtas tābhiḥ satkṛto mānitocitaḥ ||

śākyasiṃho dayāsindhuḥ sa sa(5)mālokya parṣadaṃ |
prābhāṣya dharmam ālokyaṃ tast[h]au loke samujjvalan || (fol. 1v1–5)

Middle

atha dī(3)paṃkaro buddho gṛhītvā bhaktivatsalaḥ |
tam uvācābhayaṃ datvā sādhu sādhu mahākape ||
yat purāropitaṃ bījaṃ sukṣetre śubhade 'lpakaṃ |
tat puṣpaṃ sāṃprataṃ prāptaṃ vane pi vasatā tvayā ||
(4)yad dadāsi phalaṃ mahyaṃ tat syād bījaṃ mahottaroḥ(!) ||
aropayasi yac cādyo(!) buddhakṣetre śubhaprade |
tasmāt mānuṣyakaṃ prāpya punar dātā bhaviṣyasi ||
taddānaphalato rājā punar .. .. .. (5)(h)īśvaraḥ |
punar dānaṃ jine datvā buddhaputro bhaviṣyasi ||
tad dṛṣṭvā vānarāś cānye sarve harṣasamākulāḥ |
praṇamya jinasūryāya dadanti sma phalāni ca ||
atha dīpaṃkaro buddho (6)teṣāṃ puṇyapravṛddhaye |
tān uvāca tathā nāthaḥ pragṛhītvā phalāni ca ||
yūyaṃ bho vānarā sarve mānavāś ca bhaviṣyatha | (fol. 2v2–6)


evam etadvidhānena deśayitvāmaradhipaṃ |
yathāgatas tathā yāto dī(3)paṃkaro munīśvaraḥ || ○ ||
atha sunanda āha ||
bhagavaṃc chrotum icchāmi yat purānyakṛtaṃ tathā ||
tat sarvaṃ gadatāṃ nātha lokānāṃ puṇyavṛddhaye ||
ity ukte bhagavān āha śākyasiṃho dayāka(4)raḥ ||
sunanda śrūyatāṃ puṇyaṃ vakṣye sarvārthakāmadaṃ ||
balināmnā surendro bhūd devāsurabhayaṃkaraḥ ||
dātā kāmī sadotsāhī balavīryamahotkaṭaḥ || (fol. 9r2–4)


atha balir mahārājo bodhipraṇidhimānasaḥ |
lokeśvaram anusmṛtya praṇidhānaṃ dadhau sadā ||
yāvatī prathamā koṭiḥ saṃsārasyāntavarjitāḥ(!) |
tāvat sa(3)tvahitāya care haṃ bodhicārikāṃ ||
… (4–5) …
kāyakarma (ca) vākkarmma śodhayiṣyāmi sarva(6)śaḥ |
śodhayiṣye manaskarma sarvakarttāsmi sacchubhe ||
iti śrīmañjughoṣasya praṇidhānacaristavaṃ |
trisaṃdhyaṃ sa⟪dā⟫[[mā]]dhāya mumodāsau rasātale || ○ || (fol. 21r2–6)

End

vipaśyanārthikena śūnyato dharmapratyavekṣaṇā bahulena bhavitavyaṃ |
brahmalokārthikena maitrīkaruṇāmudi⁅topekṣ⁆ā bhāvayitavyā |
devamanuṣyasampadārthikena daśakuśalakarmapathā .. .. .. .. .. (pa)yitavyā |
parinirvāṇārthikena śru(tyājñ)ānābhiyo(ga) karaṇīyaḥ ||
sarvaguṇārthikena triratnāni pūj. .. .. .. .. .. .. ..
idam avocat bhagavān ātthamanā sā ca sarvāvatī parṣa .. .. .. .. .. .. .. ..
sadevamānuṣāsuragagandharvaś ca bhagavato bhāṣitam abhyanandann iti || ○ || (fol. 21v2–4)

Colophon

iti piṇḍapātrāvadānaṃ samāptaṃ (|| ○ ||
samvat) 7(76) āṣāḍhe śukle daśamyāṃ saṃlikhit(aḥ) samāpto bhūt || śubha .. .. (fol. 21v4)

[After the colophon five more lines are written in śloka by another hand. About recommendation of dāna?]

Microfilm Details

Reel No. B 98/11

Date of Filming not recorded

Exposures 26

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 26-09-2013