B 98-14(2) three stories from the Divyāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/14
Title: Mahāvastvavadāna
Dimensions: 43 x 11 cm x 256 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/127
Remarks:

Reel No. B 98-14

Inventory No. New

Title three stories from the Divyāvadāna

Remarks Nos. 9, 10 and 21

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size ca. 37 x 9 cm

Binding Hole(s) none

Folios 16

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 4/129?

Manuscript Features

The following MSS are found on the reel:

Excerpts

Beginning

śrāvastyāṃ nidānaṃ

tena khalu puna[ḥ] samayena rudrakalpe nagare ṣaḍ janā mahāpuṇyāḥ prativasanti
meṇḍako gṛhapatir meṇḍakapatnī meṇḍakaputraḥ || meṇḍakamamnuṣā<ref>Read meṇḍakasnuṣā</ref> meṇḍakadāso meṇḍakadāsī

ka[tha]ṃ meṇḍako gṛhapatir jñāto mahāpuṇyaḥ
sa yadi riktakāni koṣṭāgārāṇi paśyati sahadarśanād eva paryante<ref>Read pūryante</ref>
evaṃ meṇḍako gṛhapati[r] jñāto mahāpuṇyaḥ

kathaṃ meṇḍakapatnī
sā ekasyārthāya sthātvikāṃ<ref>Read sthālikāṃ</ref> sādhayati śatāni sahasrāṇi ca tuñjate<ref>Read bhuñjate</ref> |
evaṃ meṇḍakapatnī ||

kathaṃ meṇḍakaputras
tasya paṃcaśatiko nakulakaḥ kaṭyāṃ baddhas tiṣṭhati
sa yadi śatasahasraṃ vā parityadgati<ref>Read parityajati</ref> tadā pūrṇṇa eva〈ṃ〉 tiṣṭhati na parikṣīyate
evaṃ meṇḍakaputraḥ (exp. 240.1–4)

<references/>

Sub-colophons

meṇḍakagṛhapativibhūtipariccheda(!) navamaḥ ślo a tha u ||   || (exp. 244b2)

meṇḍaka(!)vadānaṃ daśamaḥ || (fol. 247t4–5)

End

tena pañca janmaśatāni bhṛtakapuruṣo jātaḥ | yāvad etarhy api bhṛtikayā karma kṛtaṃ | yat punas tasyaivāntike cittam abhiprasādya praṇidhānaṃ kṛtaṃ tena sahasaiva bhogair abhivṛddhaḥ || mamāntike satva(!)darśanaṃ kṛtam ahaṃ cānena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstrā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāṃm ekāntakṛṣṇo vipāka ekāntaśuklānāṃm ekaṇtaśuklo vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāni ca || ekāntaśukleṣṭ(!)eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyaṃ || iyaṃ tāvad utpattir na tāvad buddho bhagavāṃ śrāvakāṇāṃ vinaye sikṣāpadaṃ || (exp. 256.1–4)

Colophon

sahaso[d]gatasya prakaraṇāvadānam ekaviṃśatitamaṃ ||   || 163 ||   || (exp. 256.4–5)

Microfilm Details

Reel No. B 98/14

Date of Filming not recorded

Exposures 257

Used Copy Kathmandu (scan)

Type of Film positive

Remarks This MS is on exp. 239b–256.

Catalogued by MD

Date 27-09-2013

Bibliography

  • Cowell, E. B. and Neil, R. A.: Divyāvadāna, a collection of early Buddhist legends, Cambridge 1886.