B 98-16 Mahajjātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/16
Title: Bṛhajjātakāvadānamālā
Dimensions: 0 x 0 cm x 375 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 4/1353
Remarks: AN?

Reel No. B 98-16 to B 99-1

Inventory No. 13089

Title Mahajjātakamālā

Remarks = A 1372-4

Author

Subject Bauddha, Jātaka, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 44.5 x 12.5 cm (according to the title card of A 1372-4)

Binding Hole(s) none

Folios 377 (1–375; nos. 98 and 325 have been assigned twice)

Lines per Folio 7–11

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/640

Manuscript Features

This is MS B’ in the edition of Bühnemann/Hahn.

Excerpts

Beginning

❖ oṃ namaḥ sarvvabuddhabodhisatvaśrāvakebhyaḥ ||

yaḥ śrīmān bhagavāñ chāstā mahābuddho munīśvaraḥ ||
jayati śāsanaṃ tasya sarvvatra bhuvaneṣv a[[pi]] ||

yena śāstrā jaga(2)llokaṃ putravat paripāritaṃ ||
tadājñāṃ śirasā dhṛtvā vakṣye 'haṃ tatsubhāṣitaṃ ||

ta[t] santaḥ śrotum arhanti sambodhipadavāñchinaḥ ||
yat sambuddhapraśādena vakṣyāmī(3)daṃ subhāṣitaṃ ||

tadyathābhūn mahābhijño jayaśrīḥ suga[[tā]]tmajaḥ||
bodhisatvo mahāsatvaḥ sarvvasatvahitārthabhṛt ||

so rhan purā mahābauddhe bodhimaṇḍe jināśrame ||
sa(4)rvvasatvahitārthena vī(!)jahāra sasāṃghikaḥ ||

tadaikasamaye tatra jayaśrīḥ sa jinātmajaḥ ||
sabhāmadhyāsanāsīnas tasthau dharmmaṃ prakāśituṃ || (fol. 1v1–4)

End

evaṃ sarve pi lokāś ca traidhātukanivāsinaḥ ||
mahānandasukhaṃ bhuktvā pracerire bhinanditāḥ ||

evaṃ sarve pi sambuddhāḥ (1)saddharmmasugatātmajāḥ ||
samīkṣya tatsukṛtotsāhaṃ(metre!) prasedire bhitoṣitāḥ ||

e(vaṃ) vijñāya saddharma⟨ṃ⟩pracāraṇa⟨ṃ⟩samudbhavaṃ ||
mahaddharmman kalau santa(2)ḥ pracārayantu sarvataḥ ||

bhāṣanti(!)daṃ mudā ye daśabalasumate[r] bodhicaryāvadānaṃ ||
śṛṇvanti śrāvayanti pramuditamanasā ye numodanti (3)dṛṣṭvā ||
te sarve bodhisatvāḥ sakalaguṇabhṛtaḥ śrīsamṛddhi(metre!)sukhāḍhyā
bhadro[t]sāha[ṃ] prabhuktvā trimaṇiguṇavahā yānti bauddhālayan te ||   || (fol. 375r7–v3)

Colophon

(4)iti śrīmanmahajjātakamālāyāṃ maṇicūḍamaṇipradāna śrīghanabodhicaryyāvadānamāleyaṃ samāptaṃ ||   ||

śubham astu jagatā[ṃ] sadā (5) ||   ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ ||
hy avadat teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ❁ ||

yo sau dharmma(!) su(6)gataditaṃ(!) pathyate bhaktibhāvāt
mātrāhīnaṃ katham api padaṃ pāthagāthākṣaraṃ vā ||
jihvādoṣaiḥ pavaṇacaritaiḥ śleṣmadoṣopacārai[r]
yūyaṃ so(!) bhu(7)vanagatā(!) bodhisattva(!) kṣamadhvaṃ || ❁ || (fol. 375v4–7)

Microfilm Details

Reel No. B 98/16 to B 99/1

Date of Filming not recorded

Exposures 216 + 167 = 383

Used Copy Kathmandu (scan)

Type of Film positive

Remarks retake on A 1372/4

Catalogued by MD

Date 30-09-2013

Bibliography

  • Gudrun Bühnemann, Michael Hahn: Der grosse Legendenkranz (Mahajjātakamālā): Eine mittelalterliche buddhistische Legendensammlung aus Nepal (Asiatische Forschungen, Bd. 88), Wiesbaden 1985.
  • Kiyoshi Okano: 『インド仏教文学研究史』「9:中世のAvadāna文献の研究史と写本 — 4. Mahajjaatakamaalaa」, http://homepage3.nifty.com/indology/mahajjatakamala.html