B 98-3 Maṇiśailāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 98/3
Title: Maṇiśailāvadāna
Dimensions: 34.5 x 8.5 cm x 85 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1495
Remarks:


Reel No. B 98-3

Inventory No. 34811

Title Maṇiśailamahātmya

Remarks alternative title: Maṇiśailāvadāna

Author

Subject Avadāna, Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 8.5 cm

Binding Hole(s) none

Folios 85

Lines per Folio 6-7

Foliation numerals on the verso, in the upper left-hand margin and the right margin

Scribe -

Date of Copying -

Place of Copying -

Place of Deposit NAK

Accession No. 4/1495

Manuscript Features

Abbreviation maṇi in the upper left-hand margin and kathā in the lower right-hand margin on the verso

The work is presented by Handurukande in her study on the Maṇicūḍāvadāna (Handurukande 1976, pp. 285-293). According to the study, the prose version of the Maṇicūḍāvadāna (ed. Handurukande 1967) is interpersed in the eighth and the following chapters of this work. Her manuscript, which is kept in the Kyoto University Library, breaks up in the 13th chapter, while this manuscript in NAK is complete with 16 chapters. The two have common readings in the passages cited by Handurukande.

Excerpts

Beginning

(fol. 1v1) ❖ śrīgurubuddhadharmmasaṃghebhyaḥ namaḥ || śrīvajrayoginyai namaḥ ||   ||

ugratārāṃ sadā natvā bhavasāgaratāriṇīṃ ||
padmagiryyāḥ kathāṃ vakṣ[y]e sa(2)rvvasatvānukaṃpayā ||   ||

purāsīt pāṭalīputre nagare svargasaṃnibhe ||
aśoko nṛparājendra(!) babhu(!)va dharmacāriṇaḥ ||
kukkuṭārāma ⟨c⟩ā(3)sīnam upaguptayaṭiṃ muniṃ ||
natvā pādau samabhyarccya kṛtāñjalipuṭo vadat ||
bhadanta śrotum icchāmi prajñāpāramitākathāṃ ||
ādiśakti[ḥ] (4) kathaṃ bhūtā ugratārā kathaṃ bhavet ||
tārā iti kathaṃ nāma vajradevī kathaṃ vibho ||
tat sarvaṃ śrotum icchāmi vistareṇa vada guro ||
iti tena ma(5)hīndreṇa prārthite sau yaṭīśvaraḥ ||
upaguptaḥ samāmantrya taṃ nṛpeśaṃ samabravīt ||
sādhu 2 mahārājan śṛṇu dharmmaṃ samāhitaḥ ||
yathā me guruṇā khyā(6)taṃ tathā bhāṣe hite tava ||
purāsī[[t]] bhagavān buddha[ḥ] śākyasiṃho dayāni⟨d⟩dhiḥ ||
uttarasyāṃ diśi deśe maṇicūḍahimālaye ||

Sub-colophon

iti śrīmaṇiśailamahātme ugratārāyotirūpadarśanakathā prathamaparicchedaḥ || (fol. 3v4)
iti śrīmaṇiśailamahātme ugratārāsvamūrttidhāriṇavācāsi[ddhi]varapradāno nāma dvitīyaparicchedaḥ || (fol. 5v7)
iti śrīmaṇiśailamahātme dhāraṇīpradāne | vācāsiddhijīvanmuktaḥ tṛtīyaparicchedaḥ || (fol. 9v4)
iti śrīmaṇiśailamahātme pūjāphalapuspapradānakathā caturthaparicchedaḥ || (fol. 12v3)
iti śrīmaṇiśailamahātme tīrthāvadānakathā paṃcamaḥ paricchedaḥ || (fol. 20v5)
iti śrīmaṇiśailamahātme agastyena dvādaśatīrtthasnānakṛtāvadānakathā ṣaṣṭaparicchedaḥ || (fol. 22v6)
iti śrīmaṇiśailamahātme kuṭilāvadānaṃ saptamaḥ paricchedaḥ || (fol. 24v7)
iti śrīmaṇiśailamahātme kuṇḍayātrākṛtasvapnavarapradāno nāmāṣṭamaḥ paricchedaḥ || (fol. 29v4)
iti śrīmaṇiśailamahātme maṇicūḍajanmabrahmadattatripuruṣau kaivalyaprāpto nāma navamaḥ paricchedaḥ || (fol. 35r2)
iti śrīmaṇiśailamahātme padmāvatīvivāhadānapraśaṃśā nāma daśamaparicchedaḥ || (fol. 38v1)
iti śrīmaṇiśailamahātme niragadhayajñasaṃpūrṇṇasvamāṃsapradāno nāma-r-ekādaśaḥ paricchedaḥ || (fol. 51r4)
iti śrīmaṇiśailāvadāne maṇicūḍe padmamāle maṇicūḍarājñā vānapraṣṭhayogakṛta dvādaśaparicchedaḥ || (fol. 59r6)
iti maṇiśailāvadāne maṇicūḍarājñā maṇidānakṛtarājñābhiṣekaprada(?) tre(!)yodaśaḥ paricchedaḥ || (fol. 74v4)
iti maṇiśailāvadāne devyā jantramahātmyaṃ varaṃ caturdaśaparicchedaḥ || (fol. 78v8)
iti maṇiśailamahātmye avīcimuktabhikṣor avadānaṃ paṃcadaśaparicchedaḥ || (fol. 81r5)
iti maṇiśailāvadāne yantroṃmahātmyaṃ ṣaṣṭādaśaparicchedaḥ || (fol. 85v5)

End

(fol. 85v2) putrārthī labhate putraṃ garbhasaṃdhārayī parā ||
sukhena varddhate garbhaḥ sukhenaiva prasūyate ||
kālena varddhate garbhaḥ kālena parimucyate ||
yathā me guruṇā (3) khyātaṃ tathā te bhāṣitaṃ mayā ||
etac chrutvā mahārājan dṛḍhacittena sarvvadā ||
tvayāpi kavacaṃ kṛtvā yantradhānaṃ sadā kuru⟨ḥ⟩ ||
tathā te maṅgalaṃ bhūyāt prajāś cāpi sukhī (4) bhavet ||
iti śrutvā aśoko sau etat karttuṃ samicchati ||

devyāryantromahātmyaṃ munivarakathitaṃ sarvvadoṣāvimuktaṃ
śrutvā ye prānumodya pra ⏑ ⏑ tavacanā śrā(5)vayanti parebhyaḥ ||
te sarvve pāpamuktāḥ sakaraparijanaiḥ saukhyasaṃbhogakṛtvā ||
kevalyaṃ cāpi prāpya jinavarasaddharmmaṃ prāptis saṃbodhijñānaṃ ||    ||<ref>This stanza, written in the metre Prakṛti, has several problems.</ref>

iti maṇiśailāvadāne yantroṃ(!)mahātmyaṃ ṣaṣṭādaśaparicchedaḥ || 16 || <references/>

Colophon

(none)

Microfilm Details

Reel No. B 98-3

Date of Filming not indicated

Exposures 89

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of 82v-83r

Catalogued by MD

Date 5. Okt. 2012

Bibliography

  • Ratna Handurukande (1967): Maṇicūḍāvadāna being a translation and edition, Pali Text Society, London 1967.
  • Ratna Handurukande (1976): "The Maṇicūḍa Study", 仏教研究 Bukkyō Kenkyū, No. 5 (1976), pp. 168-309.