B 99-2 Bhadrakalpāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 99/2
Title: Bhadrakalpāvadāna
Dimensions: 47 x 20.5 cm x 208 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/233
Remarks:

Reel No. B 99-2

Inventory No. 6997

Title Bhadrakalpāvadāna

Subject Avadāna, Kathā

Language Sanskrit

Reference SSP, p. 98b, no. 3692

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 20.5 cm

Folios 208

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhadrakalpā. and in the middle right-hand margin

Date of Copying NS 1014 ŚS 1816 VS 1951

Place of Deposit NAK

Accession No. 3/233

Manuscript Features

Excerpts

Begining

oṃ namo ratnatrayāya

natvā śrīmat triratnaṃ tribhavahitakaraṃ sarvvalokaikabandhuṃ
jitvā kleśān samārān amalapadadadaṃ mokṣasaukhyaikamārgaṃ
vakṣye śrīśākyarājasvapuragatakathā sundaraṃ mokṣahetuṃ
cāturvargā⟨ṃ⟩bhikāṃkṣāḥ śṛṇuta budhajarā(!) bhadrakalpāvadānaṃ

jayaśrīḥ punar utṭhā(!)ya samādher bodhimaṇḍape
vyākhyātuṃ śraighanīḥ dharmmyā vijahāra sasāṃghikaḥ
cāturvarṇās tadā śrotuṃ bodhimaṇḍapa āgatāḥ
natvā guruṃ samabhyarcya kramāt tatra samāśritāḥ
tadā jinaśrīḥ śiṣyāṇāṃ nāyakas tatpurasṭḥi(!)taḥ
udvahan uttarāsaṃgaṃ ⟨kṛtvā⟩ kṛtāñjalis tam abravīt
śrutaṃ śrīlalitavyūhaṃ guro śrīmatprasādataḥ
śruśruṣur(!) atha śākyanda(!)pratyāgamanasatkathāṃ (fol. 1r1–4)

End

śrīmatsvayaṃbhūjinadarśanārthaṃ
nepālagāmī prayayau munīśaḥ ||
śrīśākyasiṃheti sadā japan sa
tasṭhau(!) mahīpa[ḥ] sakalādiharṣa(!) ||

ity evam uktvā jinarājakalpo
dhyānāśrito bhut(!) upaguptabhikṣuḥ ||
lakṣās tathāṣṭādaśabhikṣukānā[ṃ]
dhyāneṣu līnā paritasṭhu(!)r evaṃ ||
tatas tathāśokamahi(!)mahīndraḥ
sāmātyalokaḥ puram āviveśa
natvā ca tān bhikṣugaṇān samarcya
bhūyobhilāṣī śravaṇe subhāṣye || || (fol. 208v7–9)

Colophon

iti śrībhadrakalpāvadāne śokopagupasaṃbhāṣaṇe sakalānandābhiṣekaśuddhodanatapovanābhigamanaparivartto nāmāṣṭatriṃśatitamo dhyāyaḥ || || 38 || || samāptaḥ || || || iti samvat 1951 śrīśāke 1816 śrīnepālīyasamvat 1014 miti kārtika śudi 5 roja mā siddhaṃ bhavatu sarvadātṛ (fol. 208v9–11)

Microfilm Details

Reel No. B 99/2

Date of Filming not indicated

Exposures 218

Used Copy Kathmandu

Type of Film positive

Remarks Exposures of fols. 73v-74r and 202v-203r are out of focus.

Catalogued by MS/RA

Date 07-05-2009