B 99-3 Mahāvastvavadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 99/3
Title: Mahāvastvavadāna
Dimensions: 47 x 20.5 cm x 264 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/236
Remarks:


Reel No. B 99-3 Inventory No. 33820

Title Mahāvastvavadāna

Subject Avadāna Kathā

Language Sanskrit

Reference SSP, p. 114b, no. 4241

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 20.5 cm

Folios 264

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mahāvastu. and in the lower right-hand margin under the followed marginal title

Place of Deposit NAK

Accession No. 3/236

Manuscript Features

Excerpts

«Begining:»

❖ oṃ namaḥ śrīmahābuddhāyā ʼti(!)tānāgatapratyutpannebhyaḥ sarvabuddhebhyo(!) ||

mahāvastune ādibandhānīmāni bodhisatvānāṃ bodhisatvacaryāṇi || katamāni catvāri || prakṛticaryā praṇidhānacaryā anulomacaryā anivarttacaryyā || namo aparājite dhvajāya tathāgatāyārhante samyaksaṃbuddhāya || yasyāntike ʼ naiva bhagavatā śākyamunir nāma prathamaṃ kuśalamūlāny avaropitāni || rājñā cakravarttībhūtenādau prakṛticaryyāyāṃ pravarttamānena || namo ʼtītāya śākyamuniye tathāgatāyārhante samyaksaṃbuddhāya || asyāntike anenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlaṃ praṇidhānaṃ kṛtaṃ || (fol. 1v1–3)

End

na khalu bhilkṣavo ʼnyaḥ sa rājā brahmadatto bhūr eṣarājā śuddhodano stadā brahmadattarājābhūt || tadāpi etena rājñā śuddhodanena eṣā yaśodharā ananur pujyitvā aparyavagāhetvāvadhyāvasṛṣṭo || etarahiṃ pi eṣām etena rājñā śuddhodanena ananu yuṃhmitvā apartyavatā hitvā anaparādhīvadhyāvasṛṣṭā || || (fol. 264v10–11)

Colophon

iti śrīmahāvastune padmāvatīye parikalpo samāpto || || idam avocad bhagavān āttamanās te ca bhikṣavo sā ca sarvāvatīparṣat sadevamānuṣāsuragaruḍakinnaramahoragabhāṣitem (!) abhyanandanniti || || iti śrīmahāvastu avadāna parisamāptaṃ || śubhm || || || || || (fol. 264v11–13)

Microfilm Details

Reel No. B 99/3

Date of Filming not indicated

Exposures 274

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-05-2009

Bibliography