B 99-5 Lalitavistara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 99/5
Title: Lalitavistara
Dimensions: 39.5 x 9.5 cm x 299 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/9
Remarks:


Reel No. B 99-5 Inventory No. 27192

Title Lalitavistara

Subject Bauddha Sūtra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 39.5 x 9.5 cm

Folios 299

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margon of the verso

Illustrations one in middl of the fol. 1v, one in middle of the exp. 313t

Date of Copying NS 829

King Bhāskarendra Malla

Place of Deposit NAK

Accession No. 4/785

Manuscript Features

Excerpts

«Begining:»

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ |

oṃ namo daśadiganantāparyantalokadhātupratiṣṭhitaḥ sarvvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo ʼtītānāgatapratyutpannebhyaḥ ||

suravarārthanayo(!) muninā⟨ṃ⟩ svayaṃ

sucaritaṃ pṛthudarśanitaṃ <ref name="ftn1">unmetrical</ref> |

lalitavistaranāmakam uttamaṃ

śṛṇuta sūtram idaṃ tad ihādarāt ||

evaṃ mayā samaye kasmin samaye bhagavān ⟪darśi⟫ śrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhir bhikṣusahasraiḥ | tadyathā āyuṣmatā ca jñānakauṇḍinyena | āyuṣmatā ca svajitā āyuṣmatā ca vāṣpeṇa | āyuṣmatā ca mahānāmnā | āyuṣmatā ca bhadrikena | āyuṣmatā ca yaśodevena | āyuṣmatā ca vimalena | āyuṣmatā ca subāhunā | āyuṣmatā ca pūrṇena | āyuṣmatā ca gavāṃ patinā | (fol. 1v1–2r1)

End

gṛhe sthitas tasya tathāgatas sadā

tiṣṭhed idaṃ yatra hi ratnasūtraṃ ||

pratibhāsa cāpnoti śubhām anantām

ekapakṣati kalpakoṭi na vyañjanādbhyasyati nāpi cārthāḥ<ref name="ftn2">unmetrical</ref>

dadyāc ca yaḥ sūtram idaṃ parebhyaḥ |

anuttaro sau naranāyakānāṃ

satvo na kaścid sadṛśo sya vidyate |

bhavet samudreṇa samaś ca soʼkṣayaḥ

śrutvābhiyo dharmam imaṃ prapadya[te] iti || ❁ ||

idam avocad bhagavān āttamanasaḥ te maheśvarade⟪da⟫vaputrapūrvaṅgamāḥ śuddhāvāsakāyikā devaputrāḥ | maitreyapūrva[ṅ]gamāḥ sarvve bodhisatvāḥ mahāsatvāḥ mahākāsyapapūrvaṅgamāś ca sarve mahāśrāvakāḥ saevadevamānuṣāsuragandharva(!)ś ca loko bhagavato bhāṣitam abhyanandanniti || ❁ || (fol. 298v3–299r1)

Colophon

iti nigamana parivarto nāma saptā(!)viṃśatitamaḥ || ❁ || samāptā(!) cedaṃ sarvabodhisatvacaryāprasthānam iti || lalitavistaro nāma mahāyānasūtraṃ parisamāptaṃ || ❁ ||

ye dharmā hetuprabhavā

hetus[s] teṣāṃ tathāgato hyavadad

teṣāṃ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ || ❁ || ❁ ||

deyadharmo yaṃ pravaramahāyānayāyinaḥ paramadhārmikātmaka dharmātmā tulādharaḥ vekhā bhāro pramukhādīnāṃ yatpuṇyaṃ tad bhavatācāryopādhyāyamātāpitṛpūrvaṅgamanaṃ kṛtvā sarasatvarāśe[r] anuttarapuṇyabhūmau samyaksaṃbodhipadaṃ prāptayostu (!) || ❁ || svati śrīmat paśupaticaraṇakamaladhūridhūsaritaśirorūhaśrīmanmānyeśvarīṣṭadevatāvaralabdhaprasādadedīpyanonnataravikulatilakahanūmantadhvajanepāleśvaramahārājādhirājarājendrasakalarājacakrādhīśvaraśrīśrībhāskarendramalladevaprabhuthākulasya vijayarājye || ❁ || dānapti śrīkāntipurimahānagare ṅaṃtatorake somavāhārasannidhāne ṅatapithyā mugala yautā nāma gṛhādhivāsikatulādharavarṇapuṇyātmā vekhāsiṃha tasya bhāryā dhanadharīlakṣmī || ...

nirmmaratīrasa śrī3vidyādharīdevīyāḥ antikasa || śrī3vajradhātucaityajīrṇoddhārayāṅā juro || ❁ || thvanaṃ li samvat 829 (fol. 299r1–299v6)

Microfilm Details

Reel No. B 99/5

Date of Filming not indicated

Exposures 315

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-05-2009

Bibliography


<references/>