C 0027-06.01 Pañcarakṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 27/6
Title: Pañcarakṣā
Dimensions: 40.5 x 4.8 cm x 63 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 660
Acc No.: Kesar 247
Remarks:


Reel No. C 0027/06.01

Inventory No. 51663

Title Pañcarakṣā

Remarks

Author

Subject Mahāyānasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 40.1 x 4.6 cm.

Binding Hole(s)

Folios 74 (Pañcarakṣā: exps. 2-69)

Lines per Page 6

Foliation figure in right hand margin

Scribe Jinacandra Vajrācārya

Date of Copying NS 660

Place of Copying Kathmandu

King Narendra Malladev

Donor

Owner/Deliverer

Place of Deposit KL

Accession No. 247

Manuscript Features

Folios 1 and 2 is copied from old text and attached in it. There is original folio 1 but folio 2 is not there. The old text continued from folio 3 to the last.

Excerpts

«Beginning»


❖ oṃ namo bhagavatyai āryamahāpratisarāyai ||


evaṃ mayā śrutam ekasmiṃn samaye bhagavānmahāvajra merusiṣarakutāṃgāra viharatisma mahāvajrabhumisamādhipratisthāne |

mahāvajrakalpavṛkṣasamalaṃkṛte |

mahāvajrapuṣkirinī ratnapadmaprabhodbhāsitā (2) ||

mahāvajrabālikā, saṃskṛtabhumisamādhi ||

mahāvajrādhiṣṭhāna mahāvajramaṇḍalamātrāśakrasya


devānām indrasya bhavane |

mahāvajrasiṃhāsane koṭīniyutasahasra virājite |

dharmmadeśanā prātihāryya sarvvabuddhādhiṣṭhite | (fol. 1v1-2)


«End»


sarvva vai sukhinaḥ santu sarvva santu nirāmayāḥ ||

sarvve bhadrāṇi paśyaṃtu 0 mā kaścit pāpam āgamat ||

yānīha bhūtāni samāgatāni sthitāni bhūmāvathavāntarikṣa |

kurvva0ntu maitrīśatataṃ prajāsu, divā ca rātrau ca caraṃtu dharmmaṃ || ((fol. 63r1-2)



«Colophon»


iti tatra buddhānāṃ buddhānubhāve(4)na, devatānāṃ devatānubhāvene, mahatī vyupaśānte || mahārakṣāmahāmantrāṇusāriṇīmahāvidyā

samāptā || ||

āryamahāpratisarā, āryamahāsāhasrapramarddanī āryamahāmāyūrī, āryamahāśītavatī, āryamahāmantrāṇusāriṇī etāni paṃcamorakṣā(5)sūtrāṇi,

samāptāni || ||

ye dharmmā hetuprabhavā, hetuṃ teṣāṃ tathāgato |

hyavadat teṣāṃ ca yo nirodha e||vaṃvādī mahāśramaṇaḥ || ||

rājādhirāja śrīśrījayanarendramalladevasya vijayarāje |

deya dharmmo'yaṃ pravamahāyānaṃyāyinaḥ śrīkā(6)ntipurīmahānagare || ||

māṣamaṇḍapaṭolake thaṃthocheṃgṛhavāsinā, jagatarāja sāho, bhāryā mavulakṣmī, putra śaktirāja sāho, bhāryā duyinīlakṣmī tasya putra,

padmarāja śaktimayi anuja, jagarāja, ete sahānumatena śrīpaṃcarakṣāpuṣṭaka lekhitaṃ etasmid dine saṃpūrṇṇa || ||

śreyo'stu || samvat(1)sare 660 māghaśuklapaṃcaṃmyāṃ tithau, utrabhadranakṣatre, siddhiyoge, budhavāsare, likhita saṃpūrṇṇa,

likhite yaṃ śrīyaṃgala, śrīmaṇisaṃghavihāra, laṃtale vajrācārya śrījinacaṃdreṇa ||

yathā dṛṣṭa tathā likhitaṃ lekhako nāsti doṣaṇam iti || śubham astu sadākālaṃ || || (fol. 63r3-v1)


Microfilm Details

Reel No. C 0027/06.01

Date of Filming KLD 11-05-2011

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 2014-06-18

Bibliography