C 1-2 Viṣṇudharma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 1/2
Title: Viṣṇudharma
Dimensions: 54 x 4.5 cm x 161 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 197
Acc No.: Kesar 2
Remarks:


Reel No. C 1/2

Inventory No. 87437

Title Viṣṇudharma

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script (Old)Newari

Material Palm-leaf

State incomplete

Size 54.0 x 4.5 cm

Binding Hole(s) 2, circular; in the middle-left and middle-right

Folios 160

Lines per Page 5

Foliation letters in the left-hand margin of the verso

Scribe

Date of Copying NS 197 (=~1077 AD)

Place of Copying

King Śaṅkaradeva

Donor

Owner/Deliverer

Place of Deposit Keiser Library, Kathmandu

Accession No. 9/2

Manuscript Features

Fol. 89 is missing.

The table of contents which appears as a part of the colophon is not transcribed completely in the Excerpt below.

There are two exposures of fols. 1v-2r, 56v-57r, 66v-67r, 105v-106r, 107v-108r, 116v-117r and 151v-152r


Excerpts

«Beginning»

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

dvaipāyanoṣṭhapuṭani(!)sṛtam aprameyam |

puṇyasya citram atha pāpahara(!) śubhañ ca |

yo bhārataṃ samadhigacchati vācyamānaṅ

kin tasya puṣkarajalair abhiṣe[ca]nena |

kṛtvābhiṣekan tanayaṃ rājñaḥ pārikṣitasya tu |

draṣṭum abhyāyayuḥ prītyā śaunakādyā maharṣayaḥ |

tān āgatān sa rājarṣiḥ pādyārghyādibhir arccitān | (fol. 1v1–2)



«End»

[sa]rvā bādhās tathā pāpam as akhilam manujeśvara ||

viṣṇudharmā vyahanti saṃsmṛtās paṭhitāḥ śrutāḥ |

etat te sarvam ākhyātaṃ rahasyam pararaṃ hareḥ ||

nātaḥ parataraṃ kiñcic chravyaṃ śrutisukhāvaham |

atroktavidhiyuktasya puruṣasya vipaścitaḥ ||

na durlabhan naravyāghra paramaṃ brahma śāśvatam iti || (fol. 161r1)


«Colophon»

iti viṣṇudharmeṣu śāstramāhātmyam parāmṛtan dharmottamam parisamāptam iti || || viṣṇudharmeṣv amī vṛttāntāḥ || kriyāyogapravṛttiḥ | acyutāmbarīṣasamvādaḥ || (fol. 161r2)

samvat 100 [+] 90 [+] 7 [=197] phālguna(!)kṛṣṇaṣaṣṭhamyāṃ śrīmacchaṅkaradevasya vijayaikarājye likhitam iti || ❁ ||

yady akṣarapraribhraṣṭa(!) mātrāhīnan tathaiva ca |

kṣāntim arhanti vidvānsaḥ kasya nāsti vyatikramaḥ || ❁ || (fol. 161v5)


Microfilm Details

Reel No. C 1/2

Date of Filming 02-08-1975

Exposures 173

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RK

Date 20-07-2012

Bibliography