C 1-5 Kāraṇḍavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 1/5
Title: Kāraṇḍavyūha
Dimensions: 33 x 5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 511
Acc No.: Kesar 5
Remarks:


Reel No. C 1/5

Inventory No. 30172

Title Kāraṇḍavyūha

Remarks

Author

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33.0 x 5.0 cm

Binding Hole(s) 2, one in the centre-left and one in the centre-right

Folios 66

Lines per Page 6

Foliation figures in the right-hand margin and letters in the left-had margin of the verse

Scribe

Date of Copying NS 511

Place of Copying

King Jayasthiti Malla

Donor

Owner/Deliverer

Place of Deposit Kaiser Library

Accession No. 9/5

Manuscript Features

The folios are not microfilmed chronologically.

The text does not always follow the Pāṇini-grammar. Thus apparent non-standardized forms are not marked below in the Excerpt.

Excerpts

«Beginning»


❖ namo bhagavate āryāvalokiteśvarāya ||

evaṃ mayā śrūtam ekasmin samaye bhagavān śrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddha〈ṃ〉m arddhatrayodaśabhi bhikṣuṣatais sarvva(ha)laiś ca bodhisattvair mahāsatvaiḥ | tad yathā vajrapāṇinā ca bodhisatvena mahāsatvena | jñānadalanena ca bodhisatvena mahāsatvena vajrasenena ca bodhisatvena mahā[sa]tvena | guhaguptena ca bodhisatvena mahāsatvena | ākāśagatena bodhisatvena mahāsatvena | sūryagatena ca bodhisatvena mahāsatvena … (fol. 1v1–3)

eaṃ pramukhair aśītyābodhisatvakodyaḥ sannipatitāḥ | anye ca dvātriśa[d]devanikāyā devaputrā sannipatitāḥ | maheśvaranārāyaṇadevaputrapūrvaṅgamaiḥ śakro devānām indro brahmā ca mahāyatiḥ candrādityavāyuvaruṇādibhi devaputrāḥ sannipatitān tasmin parṣadi anenāni ca nāgarājña(!)śatasahasrāṇi sannipatitāni | (fol. 2v1–3)


«End»

atha te mahāśrāvakāḥ svakasvakeṣu sthāneṣu vrajantiḥ(!) te ca devanāgayakṣagandharvāsurāsuragaruḍakinnaramahoraamanuṣyāmanuṣyāḥ sarve te vrajāntāh(!) || ○ || idam abocad bhagavān āttamanās te ca bhikṣavaḥ te ca bodhisatvā mahāsatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavatābhāṣi || || tam abhyanandann iti || ○ || (fol. 66v1–3)


«Colophon»

āryakāraṇḍavyūham(!) mahāyānasūtraratnarājaṃ(!) samāptaḥ ||

ye dharmā hetuprabhavā

hetus teṣān tathāgato hy avadat

teṣāñ ca yo nirodha

evamvādī mahāśramaṇaḥ |

deyadharmo ʼyaṃ pravaramahāyānayāyinaparamopāśikaḥ śrīśrīlalitavyūmāyāśrīmāṇigalottaramahāvihāre | śrīpantivihāralivisthaṃ ya ‥jasarāmakasya yad adra?puṇya (tajravatvācāryo)pādhyāyamātāpitṛpūrvaṅgama kṛtvā sakalasatvarāśena ranuttarajñānaphalaprāptam iti || rājādhirājaparameśvaraparamabhaṭṭārakaśrījayasthitimalladevasya vijayarājye || śreyo ʼstu samvat 511 śrāvaṇamāse kṛṣṇapañcamyāṃ caitranakṣatre dhruvayoge śaniścaravāsare likhita sampūrṇṇam iti śubhaḥ || (fol. 66v3–6)

Microfilm Details

Reel No. C 1/5

Date of Filming 28-09-1975

Exposures 74

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 06-08-2012

Bibliography