C 112-3 Svayambhūcaityabhaṭṭārakoddeśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 112/3
Title: [Svayambhūpurāṇa]
Dimensions: 32.2 x 7.4 cm x 244 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date: NS 802
Acc No.: Kesar 776
Remarks:


Reel No. C 112/3

Inventory No. 74529

Title Svayambhūcaityabhaṭṭārakoddeśa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.2 x 7.4 cm.

Binding Hole(s)

Folios 244

Lines per Page 6

Foliation figure in right hand margin

Scribe

Date of Copying NS 802

Place of Copying Madhyapur (Thimi)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 9-766

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīsvayaṃbhuve ||

namo buddhāya dharmmāya saṃgharupāya sarvadā |

svayaṃbhu(ve) viyachhāntabhānave dharmmadhātave ||

ākāśanirmalo(2)bhūtāniṣprayaṃ ca guṇāśrayai |

paṃcaskandhā....kaśāntastastai caityālaya namaḥ ||

bhavārṇavasamuttārakāruṇyāgāramurttaya |

jagadā(4)hlādarupāya namostu śaṃbhuve sadā ||

asti nāsti sarupāya jñānarupasvarūpito śunyarūpasvarūpāya jñānarūpāya te namaḥ || (fol. 1v1-4)



«End»


pratidine pratimāse prativarṣe sa(fol. 264r1)dā sadā ||

tat purāṇaṃ pratiśrutvā śrīsvayaṃbhoś ca pujitaṃ ||

pṛrthe sumagalavare śubhapūrṇṇayuke

svarge pi uṣṇiṣapade (2) suralokaśreṣṭhe ||

śaṃbhopurāṇamahimāṃ praśrutā janā yat saṃtiṣṭhate

buddhaguṇesu <<>> guṇenabhūṣe || ۞|| || (fols. 263v6-r2)



«Sub-Colophon»


iti śrīgośṛṃga<<>>parvate svayaṃbhūcaityabhaṭṭārakoddeśe dharmadhātutpanno nāma(fol. 36r5)ḥ prathamo'dhyāyaḥ || || || ۞||

iti śrīgośṛṃgaparvate svayaṃbhū....(fol. 70r5).... dvitīyo'dhyāyaḥ || ۞|| ||

iti śrī.....caityabha...(fol. 168r4).....|| || ||

iti śrīgośṛṃga...svayaṃbhucaityabhaṭṭāraka...dharmadhā... (fol. 199r1)..ma ṣaṣṭhamodhyāya || ۞ ||

iti śrīgośṛṃgaparvvate svayaṃbhucaityabhaṭṭārakodeśe dharma....(fol. 232v3) .... saptamodhyāyaḥ || ||


«Colophon»


iti śrīsvayaṃbhūcaityabhaṭṭārakoddeśe mahāprabhāvavarṇaṇonāmo'ṣṭamodhyāyaḥ pari<ri>samāptaḥ || samāptaṃ ce(4)daṃ paurāṇa

maṃgalākāladhyāyakaṃ || śrī || śrīsvayaṃbhoḥ purāṇa maṃjuśrīyākṛtam iti || || || (5)

❖ saṃmvat 802 caitakṛṣṇapakṣa, aṣṭamyāyā tithauḥ || nayanabindu || nāgarājāsamannita || caitrāṣṭamī śī(6)ta || pakhya ||

puṣyanakṣatre || dhṛtiyoge budhadine || nepāle viṣaye deśye || madhyepura prakathyete || (1) tatra nivāśite bodhi || vajrācāryyana

|| lekhitā || || śubha || (fol. 264r3-v1)


Microfilm Details

Reel No. C 112/3

Date of Filming 26-12-1983

Exposures 254

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 21-05-2014

Bibliography