C 119-6 Kaṅkīrṇahṛdaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 119/6
Title: Kaṅkīrṇahṛdaya
Dimensions: 16.3 x 5.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Dhāraṇī
Date:
Acc No.: Kesar 534
Remarks:


Reel No. C 119-6 Inventory No. 30048

Title Kaṅkīrṇahṛdayadhāraṇī

Subject Dhāraṇī

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 16.3 x 5.5 cm

Folios 24

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaisher Library

Accession No. 9/ 534

Used for edition

Manuscript Features

Two exposures of fols. 23v–24r

Excerpts

Beginning

❖ oṃ namaḥ ratnatrayāya ||     ||

oṃ svasti ||

oṃ sambhara 2 vimala(2)sāgara mahājavahūṃ ||

oṃ sambhara 2 vimala skandha mahāvajeva hūṃ (3) ||

thva mantradhāra chivonasāhṅā yānāgu thva mantra tu bone sā(4)lakakṣi pramāna thya || 1 || (fol. 1v1–4)

End

thugu pūsta mañjuśrīsamudra nāma sadharmasvāmi śrīśākyamunina bha(4)ktibhāvana pikāsyaṃ talaṃ || 93 ||

oṃ namo bhagavatya vairocana prabhaketurā(5)jāya tathāgatāyārhante samyaksaṃ buddhāya || tadyathā || oṃ namo bhagavate samanta(24v1)bhadra tathāgatāya bodhisatvāya mahāsatvāya mahākārunikāya || tadyathā || paci(2)gravamuva bodhaniya svāhā || dhuru 2 jayamukhe svāhā || thva mantra bonasā hṅāgu totra (3) yātasāṃ na lakakṣiyāgu pramāna juio || 94 || (fols. 24r3–24v3)

Colophon

iti śrīkakirṇṇahṛdaya pa(4)risamāptaḥ ||     ||

ye dharmmā ityādiḥ ||     ||

thva saphu guhmasyana dayaka(5)la gvahmasyana coyāva bila thvahmasyana pātha yāta mahāuttama dharmma thukā ||     ||

(fol. 24v3–5)

Microfilm Details

Reel No. C 119/6

Date of Filming 26-01-1984

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 16-03-2009

Bibliography