C 13-10 Maṇicūḍāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 13/10
Title: Maṇicūḍāvadāna
Dimensions: 37 x 8.5 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: VS 905
Acc No.: Kesar 122
Remarks:


Reel No. C 13-10

Inventory No. 34700

Title Maṇicūḍāvadāna

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 8.5 cm

Binding Hole(s) none

Folios 44

Lines per Folio 6

Foliation Letters in the upper left margin and numerals in the middle part of the right margin of the verso

Scribe Aśanipāṇi śrī-Dhanendravajra

Date of Copying NS 905 (~ 1785 C.E.)

Place of Copying

Place of Deposit Kaiser Library

Accession No. 122


Manuscript Features

On the title page it is written: idaṃ pustakaṃ aśanyācāryyaśrīgurujī(v)abṛhaspateḥ ||

The title maṇicūḍā'vadānaṃ in the left margin of fol. 2r

Insertions and notes in the margins

The main story is the same as the prose version of the Maṇicūḍāvadāna edited by Handurukande.

Excerpts

Beginning

(1v1) ❖ namo ratnatrayāya ||   ||

vande śrīśākyasiṃhaṃ, suragaṇasahitaṃ, devadevādhi[[pesaṃ]]
saṃsārābdhe[ḥ] plavatvaṃ nikaraguṇanidhiṃ gautamaṃ buddhanāthaṃ |
saṃsāre siṃhanādaṃ sakarabhayaharaṃ sthā(2)pitaṃ dharmmacchatraṃ
trailokye dharmmavarṣaṃ guṇaśatanilayaṃ tarppitan devalokaṃ || ❁ ||

tadyathā pātalīputre pure 'śoko narādhipaḥ |
saddharmmasādhanotsāhī triratnasevaka[ḥ] sadā ||
ekadā sa (3)mahārājaḥ saddharmmaguṇalālasaḥ |
⟪vri⟫citrāvadānama(!)hātmyaṃ śrotum †ikṣā†<ref>Read aicchaj?</ref> ja[[ga]]ddhite ||

(It follows a long metrical passage -- King Aśoka visits Reverent Upagupta in the Kukkuṭārāma and requests him to tell the story of Ratnacūḍa (= Maṇicūḍa). Thereupon, Upagupta relates how Buddha Śakyamuni told the story to the monks.)

tac chrūyatāṃ bhūtapūrvvaṃ bhikṣavo 'smin eva bhadrakalpe sākete nagaram abhū(3v6)t⟨a⟩ ||

dvādaśakośasamākīrṇṇaṃ pūryyamāna[ṃ] surāsuraiḥ |
tasyāṃ<ref>Read tasmin?</ref> nāma babhūvāyaṃ brahmadatto mahīpatiḥ ||
ṛddhañ ca sphītakaṃ kṣemaṃ subhikṣaṃ nirupadravaṃ |
bihu<ref>Read bahu-</ref>janasamākīrṇṇaṃ ma(4r1)hājanamanoharaṃ ||
praśāntakalitimiraṃ ni(!)rogo(!) nirupadravaṃ |
śaṭhaḥ caurā bhayā duṣṭā<ref>Read caurabhayo duṣṭaḥ?</ref> kadācana na vidyate ||
śārīkṣuṃ gomahiṣaṃ ca sampannam akhilakaṇṭhakaṃ |<ref>This half of stanza is syntactically and metrically incorrect. The corresponding prose text is śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭhakam.</ref>
ekaputra(2)m iva rājyaṃ kāraya⟨n⟩ti mahīpatiḥ ||
tasya kāntimatī nāma devī kulaṅgarocanī<ref>Read kuraṅgalocanī</ref> |
abhirūpā darśi(!)ṇīyā prāsādikā manoharī ||
gurubhaktī buddhabhaktī svāmibhakti(!) (3)pativratā ||
cakṣujñānasamāpannā dharmmātmā dharmmacāriṇī |
evaṃ bhadramahotsāhī triratnase[[va]]ka(!) sadā ||

so 'pareṇa samayena yāvad devyā sārddhaṃ kṛi(!)⟪sa⟫ḍate ramate paricāray[at]i (4)| tasya krīḍato ramamāṇasya paricāra[ya]taḥ | kālena samayena devy āpannasatvā saṃvṛttā || tasyā ayam evarūpā(!) dohada utpannaḥ || aho batāhaṃ mahati hiraṇyasuvarṇṇarāśau (5)niṣadya tat sarvvaṃ | hiraṇyasuvarṇṇaṃ śravaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ dānaṃ dadyām iti darśitaṃ ||

<references/>

End

(43r6)tatra tatrānena me śarīraprakṣālanoda(43v1)kena [s]pṛṣṭās sarvvavyādhitāḥ svasthaśarīrāḥ syur iti || yo sau sārthavāha || eṣa eva maṇicūḍo rājābhūt || yat tena praṇidhānaṃ kṛtaṃ tenāsmai śiromaṇiprakṣālano(2)dakena ca sarvvopadravāṃ samitaḥ sarvvalokānāṃ vyādhīn prasamayati ||

iti hi bhikṣava ekāntakṛṣṇānām ekāntakṛṣṇo vipāka ekāntaśuklānāṃ karmmaṇām ekā(3)ntaśuklo vipākaḥ | vyatimiśrānāṃ vyatimiśras tasmāt tarhi bhikṣava ekāntakṛṣṇām(!)i ka[r]māṇy amāsya<ref>Read apāsya</ref> vyatimiśrā⟪ci⟫ṇi ca ekāntaśukleṣv eva karmmasv ābhogaḥ ka(4)raṇīyaḥ || ity evaṃ bhikṣavaḥ śikṣitavyam idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti ||

tataḥ sarvve pi te lokā brahmaśakrāda(5)yo marāḥ |
sarvve lokādhipāś cāpi sārddhaṃ parijanaṃ<ref>Read parijanair?</ref> mudā ||
bhagavantam munīndraṃ taṃ sampaśyan samprasāditāḥ ||
natvā pradakṣiṇīkṛtvā svasvālayam mudā yayu(6)ḥ ||
sarvve marttyā nṛpādyāś ca samantrijanapaurikāḥ ||
triratnaṃ bha(!)janaṃ kṛtvā saṃcaranto<ref>Read triratnabhājanaṃ bhūtvā saṃcarantu?</ref> sadā śubhe || iti
upaguptena ādiṣṭaṃ śrutvā sarvve pi sāṃghi(44r1)kā[ḥ] |
evam astv iti prābhāṣya prābhyanandan prasāditāḥ || ○ ||

<references/>

Colophon

(44r1) ⟪iti upaguptaparipṛṣṭa⟫ || iti narendrarāja-aśokaparipṛṣṭa-upagupta(2)saṃbhāṣita śrīśākyarājñaḥ pūrvakathā manicūḍāvadāna parisamāptaṃ ||   ||

ye dharmmā ity ādi ||   ||

svasti nepālava(3)[r]ṣa 905 jyeṣṭhakṛṣṇa aṣṭamī somavāra etat-divase dhīmatā asanipāṇi-śrī(dha)nendravajreṇa mudā lekhayāmi || śubham astu

Microfilm Details

Reel No. C 13-10

Date of Filming 1. Nov. 1975

Exposures 51

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of fols. 2v-3r, 4v-5r, 6v-7r, 7v-8r.

Fols. 17 and 18 are transposed.

Catalogued by MD

Date 13. Sep. 2012

Bibliography

  • Ratna Handurukande: Maṇicūḍāvadāna being a translation and edition, Pali Text Society, London 1967.
  • Ratna Handurukande: "The Maṇicūḍa Study", 仏教研究 Bukkyō Kenkyū, No. 5 (1976), pp. 168-309.