C 13-7 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 13/7
Title: Laṅkāvatārasūtra
Dimensions: 34.7 x 9.5 cm x 150 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 873
Acc No.: Kesar 119
Remarks:


Reel No. C 13-7

Title Laṅkāvatārasūtra

Subject Baudha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 35.5(?) x 9.5 cm

Folios 150

Lines per Folio 6

Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso

Date of Copying NS 873 (27 January 1754)

Place of Deposit Kaiser

Accession No. 119

Manuscript Features

The manuscript is preserved in good condition, only the bottom of the last folio (fol. 150r) is damaged.


Excerpts

Beginning

❖ oṁ namaḥ sarvvajñāya ||

samāptā vas(u)vikrāntavikramiparipṛcchā prajñāpāramitā nirddeśaḥ sarvvasatvasantoṣaṇād bodhisatvapikāt(!) ||

nairātmya(!) yatra rmāṇā(!) dharmmarājena deśitaṃ

laṃkāvatāra(!) tat sūtram iha yatnana(!) likhyate ||

evarm(!) mayā śrutam akasmin(!) samaya(!) bhagavān laṃkāpura(!) samudramalayasikhare viharatir(!) sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārddha(!) mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipatitaiḥ bodhisatvai(!) mahāsatvair an(e)kasamādhivasitābalābhijñāvikrīḍitai(!) mati(!)bodhisatvapūrvvaṅgamais sarvvabuddhapāṇyabhiṣikābhiṣiktaiḥ svacirtta(!)dṛsyagocaraparijñānāca(!)kuṣalai(!) nānāsatvacirtta(!)caritrarūpanayavinayadhāribhiḥ paṃcadharmmasvabhāvavijñānanairātmyādvayagatimgataiḥ

(fol. 1v1–2r1)


End

bhūmipraveśāl labhate abhijñā vaśitāni ca ||

jñānaṃ māyopama(!) kāyam abhiṣiktaṃ ca so gatam ||

nivarttate yadā cittaṃ nivṛttaṃ pasyato(!) jagat |

muditāṃ labhate bhūmi(!) praveśād (ca) bhūmiṃ ca ||

āśrayena nirvṛttena viśvarūpo maṇir yathā |

karoti satva(kṛ)tyāni pratibimbaṃ yathā jale |

sadasatpakṣanirmmuktam ubhayaṃ nobhayaṃ na ca |

pratyekalpasya(!) cyutināsavivarjitaṃ ||

śaśaromamaṇiprakhyaṃ muktānāṃ deśayan nayaṃ |

yathā hi graṃthaṃ gamgena yuktā yuktis tathā yadi ||

ato yurktir bhaved yuktim anyathā tu na kalpayet ||

cakṣuḥ karmma ca tṛṣṇā ca avidyā yogiṇas tathā |

cakṣurūpe manaś cāpi āvilasya mana(!) tatheti (!) ||


Colophon

āryyasaddharmalaṃkāvatāla(!) nāma mahāyānasūtra(!) sagāthakaṃ samāptam iti || ❖ ||

ye dharmā hetuprabhāvā hetu teṣān ta[[thāgata]] ḥ | hy avadat teṣāñ ca yo nirodha evamvādi(!) mahāśramaṇa(!) || ❁ || || ❖ ||

sa sarvvajñarājivākṣaṃ sarvvabhūtadayākaraṃ sarvvasatvorttamo(!) muruṃ(!) sarvvajñānākarapabhuṃ(!) sarddharmmaraṃkāvadānaṃ(!) sarvvarmmadhipaprabhuṃ(!) sarvvaddharmm(o)rttama(!)deśakaṃ sarvvajñaṃ praṇamāmy ahaṃ || ❖ || †jñi† nepārābde vahnimunimātṛke māse māgha śukle ke caturthi tithau tārā urtta bhadrake parvvarasiddhiyoge ‥[[sa]]hīputra vāsare ravimakaragasare śaśadharamīnagate asmiṃ dine || śrī 3 sadharmmalaṃkāratā [[ra]] (!) likhītaṃ(!) saṃpūrṇṇaṃ (bhū)taṃ || dānapati śrīvuvāhāra oṃ kuli iṃ i gṛha || vajrācaryye || śrīdāna śrīju || saputra ratikuju || dvitīya(pu) ........kuju || tṛtīyaputra gunākuju || ete saṃmate na‥ śrīlaṃkāvatārapustaka(!) dayakā(?) || ++++++++++++++++++++++++ || śubha||m astu sarvadān || ❁|| ||


Microfilm Details

Reel No. C 13/7

Date of Filming 01-11-1975

Exposures 156

Used Copy Berlin

Type of Film negative

Remarks The following folios have been microfilmed twice: fol. 4v‒5r; 69v‒70r.

Catalogued by AN

Date 12-05-2009