C 17-3 (Jātakamālāvadānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 17/3
Title: Suprabhāsarājajātaka
Dimensions: 32.8 x 8.7 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: Kesar 159
Remarks:

Reel No. C 17-3

Inventory No. 72629

Title [Jātakamālāvadānasūtra]

Remarks introductory part only

Author

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.5 x 8.6 cm

Binding Hole(s) none

Folios 23 - 3 = 20

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaiser

Accession No. 159

Manuscript Features

Missing folios: 6–8

With word separation marks and notes.

Excerpts

Beginning

(1) ❖ oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

śrīmanti sadguṇaparigrahamaṅgalāni
kīrttyāspadāny anavagītamanoharāṇi |
pūrvvaprajanmasu muneś caritādbhu(2)tāni
bhaktyā svakāvyakusumāñjalinārccayiṣye ||

ślāghyair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatatvamārgaḥ |
syād eva rukṣamana(3)sām api ca prasādo
dharmyāḥ kathāś ca ramaṇīyataratvam īyuḥ ||

....

pāyād vo bhagavān munīśvarajino dedīpyamānadyutiḥ ||   ||

athānantaram asyā jātakamālāyāḥ nidānam ā(2r3)ha || tadyathānuśrūyate kilāyaṃ bhagavān aparimitabhikṣubhikṣuṇyupāśakopāśikāśrāvakapratyekamahāyānikādy­anekadevāsuragaruḍagandharvva(4)kinnaramanuṣyāmanuṣyarājāmātyapaurajanais sārddhaṃ parivṛtaḥ śrāvastyāṃ viharati sma || (fol. 1v1–2r4)

Sub-colophons

iti bhagavataḥ śākyasiṃhasya daśānāṃ pāpānāṃ daśāvasthālakṣaṇasūtraṃ samāptaṃ || (fol. 15r1)

End

so bhūd gṛ(5)hadyu⟪+⟫tir nāma kulālaḥ pūrvajanmani ||
bhaktyā guḍodanais tena bhojyaiḥ saṃpūjito jinaḥ |

tatpuṇyapraṇidhānena tasyāptasya prabhāsatāṃ ||
bo(6)dhir aṃkūlitā citte phaliteyaṃ mamādhunā ||

kathitam iti tathāgatena tatra
prathame(!)taroditabodhicittaṃ || (metre!)
amṛtam iva nipīya kāśyapa(23v1)ḥ pra-
hasitamukhaḥ samumoda bodhikāma iti ||   || (fol. 23r4–v1)

Colophon

iti suprabhāsarājājātakaṃ prathamaṃ samāptam iti || 1 ||
sarvasatve .. .. .. .. .. .. (fol. 23v1; the rest of the folio is blank.)

Microfilm Details

Reel No. C 17/3

Date of Filming 10-12-1975

Exposures 23

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 02-10-2013

Bibliography

  • Michael Hahn: "Ein neuer Handschriftenfund aus Nepal und seine Konsequenzen für die Gopadatta-Hypothese", Studien zur Indologie und Iranistik, 27 (2010), pp. 71–140.