C 18-1 (Śuklāṣṭamīvrate)Poṣadhāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 18/1
Title: (Śuklāṣṭamīvrate)Poṣadhāvadāna
Dimensions: 35.1 x 11.4 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 990
Acc No.: Kesar 164
Remarks:


Reel No. C 18-1 Inventory No. 99737

Title Śuklāṣṭamīvratapoṣadhāvadāna

Subject Bauddhāvadāna

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 35.1 x 11.4 cm

Folios 20

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Scribe Vjrācārya Yogapāla

Date of Copying SAM 990

Place of Copying Hiṭiṭola Kvāthavāhala

Place of Deposit NAK

Accession No. 9/164

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīāryyāvalokiteśvarāya ||

oṃ namo ratnatrayāya || ||

athāśoko mahīpālaḥ sadvratā caraṇotsukaḥ ||

upaguptaṃ guruṃ natvā bhūyaḥ prāha kṛtāṃjaliḥ ||

bhadanta śrotum icchāmi bratarājam upoṣadhaṃ ||

tasya puṇyaṃ vidhānaṃ ca sarvathā vaktum arhasi ||

iti pṛṣṭo nṛpendreṇa satvahitārthacetasā ||

upagupto yatiś cāsau nṛpatiṃ tam abhāṣataḥ (!) ||

śṛṇu rājaṃ mahāvijña guruṇā me yathoditaṃ ||

tathāhaṃ saṃpravakṣyāmi vratarājam upoṣadhaṃ ||

purāsau bhagavān buddhaḥ sarvajñaḥ śākyakeśalī (!) ||

kapilākhye pure ramye nyagrodhā(ga)makāśrame ||

aṣṭāṅgaguṇasaṃpannajalaiḥ padmotpalādibhiḥ ||

paṅktigaṇaiś ca pūrṇṇayāḥ puṣkariṇyās taṭe śubhe || (fol. 1v1–4)

End

dundubhisvarasaṃjñena jāyate dvijasatttamaḥ ||

vīryyeṇa yaśasā caiva nūpeṇāpi tapena (!) ca ||

nāsti tulyo mahārājaḥ sarvarājaguṇālayaḥ ||

(nahyajvā) hi tadā cāpi lokeśasya pratottamaṃ ||

tena puṇyena te tasya sarvatra sukha (!) bhūyate (!) ||

cakravarttipadaṃ prāpya vratarājaprasādataḥ ||

sukhāvatī ca jāyante sapureś (!) ca dvijottamaḥ ||

pratiśutya sa vāśīṣṭha (!) bhagavato vacanaṃ mudā ||

muner (!) pādau namaskṛtya svaṅge tra ca samāgamaṃ ||

devāsuramanuṣyaiś ca praṇama(tyā)jasraṃ mudā ||

devā nāgāpsarā (!) yakṣā (!) ninnarāś ca mahoragāḥ ||

gandharvā garuḍāś caiva sva svaṅge tra pratyudgatāḥ ||

prayayu (!) bhagavān nātha svaṃ vihāre manorame || (!)

saṃghena ca mahāsārddhaṃ harṣotphullitalocanaṃ || || (fol. 20r6–20v3)

Colophon

iti śrīmad āryyāvalokiteśvarasya sugatavāśiṣṭasaṃvāde sānumattajadoṣanirdhūyā nāma śuklāṣṭamivratapoṣadhāvādhānaṃ (!) samālptaṃ śubham || ❁ || ❁ || samvat 990 mti phālguṇaśukla 4 roja 1 sa siddhayekādina julo || likhitaṃ || hiṭīṭola kvātha vāhalayā śrīvākvajravajradevīprasādāt vajraśrīvajrācāryyayogapālajulo ||

yādṛśaṃ pustaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā jānīyaḥ dhamatyaṃ budhaiḥ || (!)

kramaso (!) sugata vāśiṣṭha na jānante na liṣayat || śāstroktaphalam astu tvaṃ sukhāvatī ca prāpnuyā || mahāmaṃgalaṃ bhavatu sarvadā kāle śubham || ❁ || ❁ || (fol. 20v3–7)

Microfilm Details

Reel No. C 18/1

Date of Filming 11-12-1975

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-02-2007

Bibliography