C 18-4 Mahāvastvavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 18/4
Title: Mahāvastvavadāna
Dimensions: 29 x 11.7 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 1027
Acc No.: Kesar 167
Remarks:

Reel No. C 18/4

Inventory No. 33826

Title Dīpaṃkarāvadāna

Remarks part of the Mahāvastvavadāna

Author

Subject Bauddhakathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 11.7 cm

Binding Hole

Folios

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation dīpaṃkara and in the lower right-hand margin under the abbreviation vadāna on the verso

Date of Copying SAM 1027

Place of Deposit Kaiser

Accession No. 167

Manuscript Features

There is a table of contents on 38v.

Excerpts

Beginning

oṃ namaḥ śrīdipaṃkarabudhāyaḥ (!) ||

ito mahāmauṅgalyāyana aparimite asaṃkhye ye kalpaye rājā arccimo nāma abhūṣi (!) || cakraḥ || ❁ || barttikṛtapuṇyo maheśakhyo saptaratnasamanvāato cāturdvīpo vijitāvī anuraktapaurajānapado dhārmiko dharmarājo daśakuśalakarmapathasamādāya varttītasya (!) saptaratnāni abhūt tad yathā | cakraratna aśvaratanaṃ (!) maṇiratanaṃ strīratnaṃ gṛhapatinaṃ pariṇāyakaratanaṃ | evaṃ saptaratnapūrṇṇaṃ cāsyaputrasahasraṃ abhūṣi | śūrāṇāṃ vīrāṇāṃ varāṅgarūpināṃ (!) parasainyapramarddakānāṃ | (fol. 1r1–5)

End

kiṃ punar idānī (!) bhagavān idaṃ śrutvā aṃ rāvāhed (!) amṛtaṃ | tasmād vivarjayitvā (!) nīravadanā paṃcavetasā varāṇāṃ śrottavyaṃ buddhavacanaṃ | dullabhaṃ (!) saṃjñam upajane tv ākṛcchre manuṣyalābho vivarjjanā(dga)sāracarūpavanāt (!) buddhāṃ ca utpādo śraddhā ca bhaveyu (!) ca nirvṛtiṃ (!) ||    || (fol. 38r2–4)

Colophon

iti śrīmahāvāstuvadānodgṛtadīpaṃkaravadānaṃ samāptaṃ śubhaṃ ||    ||
śreyo stu saṃvat 1027 mit mārgaśiramāśe kṛṇapakṣe 5 roja 5 taddine likhitaṃ saṃpūnhaṃ ||
… (fol. 38r4–5)

Microfilm Details

Reel No. C 18/4

Date of Filming 11-12-1975

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 27-02-2007