C 18-5 Siṃhalasārthavāhakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 18/5
Title: Siṃhalasārthavāhakathā
Dimensions: 33.8 x 11.6 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Bauddha; Kathā
Date: NS 1024
Acc No.: Kesar 168
Remarks:


Reel No. C 18-5 Inventory No. 65396

Title Siṃhalasārthavāhakathā

Subject Bauddhakathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.8 x 11.6 cm

Folios 33

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation siṃhala and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 9/168

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || ||

purā śrījetako rāme. bhagavān vijahāra sa (!) ||

tatra sarvanīvaraṇaviṣkambhī sa jitājmajaḥ ||

śrīghanan taṃ punar natvā. sāñjalir eva abravīt ||

bhagavan yad asau śrīmān āryyāvalokiteśvaraḥ ||

bodhisatvo mahāsatvam traidhātukādhipeśvaraḥ ||

sarvasatvān svayaṃ paśyan strīdhātubhuvaneṣv (!) api |

samuddhṛtyābhisaṃbodhya. preṣayanti sudhāvatīṃ ||

iti saṃprārthitaṃ tena. bhagavān sa munīśvaraḥ ||

viṣkambhīnaṃ (!) tam ālokya. punar evaṃ samādisat (!) || ||

punaḥ asau mahāsatvo bodhisatvo maharddhimān |

sarvasatvahitaṃ kṛtvā. saṃcarante samantataḥ ||

aham api purā tena. saṃrakṣito mahābhayāt ||

yan mamaitat purāvṛttaṃ. śṛṇudhvaṃ vakṣyate dhunā || ||

tad yathā ||

purā śrīsaiṃhakalpāyāṃ. rājadhānyāṃ vanik (!) pabho |

siṃha (!) sa sārthavāhasya. putro bhūt siṃhalābhidhaḥ ||

bāle pi sa. mahāsatvaḥ sarvasatvahitāśayaḥ ||

dibyātisundaraṃ (!) kāntaḥ sarvasatvamanoharaḥ || (fol. 1v1–7)

End

durgatiṃ tena gacchanti. saṃprayānte †sukhāvate† ||

tatra gatvāmitābhasya munindrayopasaṃśritāḥ ||

sadā dharmāmṛtaṃ pītvā pracaraṃti jagaddhite ||

tatas te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ ||

nikleśā (!) bodhim āsādya saṃbuddhapadam āpnuyāt ||

iti vijñāyaye satvā samīcchanti (!) jināspadaṃ ||

tasya lokeśanāthasya. bhajantu śaraṇāśritā (!) ||

iti śāstāsamādiṣṭaṃ (!) śrutvā sarve sabhāśritāḥ ||

lokās tatheti vijñāpya. †prātyanandaprabādhitāḥ† || || (fol. 33r1–4)

Colophon

iti siṃhalasārthavāhoddhāraṇapañcadaśamaḥ (!) prakaraṇaṃ || ❁ || (fol. 31r4)

Microfilm Details

Reel No. C 18/5

Date of Filming 11-12-1975

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-03-2007

Bibliography