C 18-6 Sarvajñamitrāvadāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 18/6
Title: Sarvajñamitrāvadāna
Dimensions: 35 x 9.3 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: Kesar 169
Remarks:


Reel No. C 18-6 Inventory No. 63169

Title Sarvajñamitrāvadāna

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 9.3 cm

Folios 86

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 9/169

Manuscript Features

The text is written with two different hands.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya ||

evaṃ mayā śrutam ekasmiṃ (!) samaye bhagavān campakapurīmahānagaryyāṃ viharati sma | anekair devanāgayakṣāsuragaruḍagandharvvakinnaramanuṣyāmanuṣyaiḥ pañcaśatabhikṣubhīḥ (!) sārddhaṃ bodhisatvaiḥ parṣadbhir abhyarcitaḥ mānitapūjito bhagavān puṇyaiḥ paricchanno babhūva || tadā bhagavān pramuditaḥ prītisaumanasya jāto bhikṣuṇām āmantrayati sma | bhikṣava (!) dharmam ācarataḥ (!) sarvvajñamitrabhūte mā ʼdharma (!) cārī (!) kintu ||

dharmena (!) sukham āpnoti dharmena (!) dhanavān bhavet |

dharmmena (!) cepsitaṃ prāptaṃ lakṣmī (!) vasati dharmmataḥ || (fol. 1v1–4)

End

dharmmaṃ cara mahārāja. mātāpitṛṣu pārthivaḥ (!) ||

iha dharmmaṃ caritvā ca. rājā svargaṃ gamiṣyati ||

dharmmaṃ cara mahārāja. putrapautrajaṇādhipaḥ (!) ||

iha dharmaṃ caritvā ca rāja (!) svargaṃ gamiṣyati ||

dharmmaṃ cara mahārāja. mitrabaṃdhujanādhipaḥ (!) ||

iha dharmmaṃ caritvā ca. rājā dharmmaṃ gamiṣyati ||

dharmmaṃ cara mahārāja. śravaṇabrāhmaṇai/// (fol. 86r5–7)

«Sub-colophon:»

iti sarvajñamitrāvadāne. piṇḍapātrāvadānaṃ nāma pañcamaḥ || 5 || ❁ || (fol. 81r7)

Microfilm Details

Reel No. C 18/6

Date of Filming 11-12-1975

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r and 14v–15r

Catalogued by BK

Date 01-03-2007

Bibliography