C 25-3 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 25/3
Title: Viśvaprakāśakoṣa
Dimensions: 23.8 x 7.7 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date: NS 748
Acc No.: Kesar 220
Remarks:

Reel No. C 25/3

Inventory No. 88380

Title Viśvaprakāśa

Remarks

Author Maheśvara

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; damaged with loss of text

Size 23.5 x 7.5 cm

Binding Hole 1, circular in the middle

Folios 20

Lines per Folio 7–10

Foliation figures in the bottom of the right-hand margin on the verso

Scribe Vaidya Kṛṣṇadeva

Date of Copying SAM (NS) 748

Place of Deposit Kaisher Library

Accession No. 220

Manuscript Features

The MS contains the Śabdabhedaprakāśa part of the text.

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

a ityākhyāyate viṣṇau pratiṣedhe tadavyayaṃ |
īṣadarthe ca///2 ṣṭaḥ sadṛśārthe ca yogataḥ ||

ārākrasmṛtīṣadartheṣu (!) āstusyāt krodhapīḍa[[yoḥ]] |
iḥ kāme gatimātrebhyo dī/// +kṣepavākyayoḥ || (fol. 1v1–2)

End

niḥśeṣavaidyakamatāmbudhipāradṛśvā
śabdāgamāmburuhaṣaṇḍaraviḥkavīndraḥ (!) |
yatnāt maheśvara imaṃ niramātprakāśam (!)
ālocyatāṃ sukṛtinas tadavainarghaḥ || 2 ||

nāmapārāyaṇoṇādi niruktoktai (!) vikalpitaḥ |
śabdair varṇavidhiś cāntaiḥ sadṛccokte (!) ya sādhubhiḥ || 3 ||

kartuṃ cetaś camatkāraṃ satāṃ hartuṃ viparyayaṃ |
saṃcayañ ca niraḥ kartuṃ mayam asmat pariśramaḥ || 4 ||

chaṃdonuprāyamakaḥśleṣacitreṣu nirṇayaḥ |
oṣṭhavāsyopayogaś ca kavitur jñātur eva vā || 5 || (fol. 20v5–9)

Colophon

iti sakalavaidyarājacakramuktāśekharasya gadyapadyānidhiśrīmaheśvarasya kṛtir iyaṃ viśvaprakāśaśabdabhedaprakāśaḥ samāptaḥ ||    || aṣitavaidyakṛṣṇadevasya || ○ || samvat 748 pauṣamāsi śuklapakṣe || ○ || sā 4 śubham astu || (fol. 20v9–10)

Microfilm Details

Reel No. C 25/3

Date of Filming 22-12-1975

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by RT

Date 28-03-2007