C 26-12 Śāśvatakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/12
Title: Nānārthakośa
Dimensions: 30.5 x 5 cm x 49 folios
Material: palm-leaf
Condition: damaged
Scripts: Bengali; Newari
Languages: language unknown
Subjects: Kośa
Date:
Acc No.: Kesar 241
Remarks:

Reel No. C 26/12

Title Śāśvatakoṣa

Author Śāśvata

Subject Koṣa

Language Sanskrit

Text Features published

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 30.5 x 5 cm

Binding Hole 1, left of the centre

Folios 49

Lines per Folio 5-6

Foliation numbers in the left margin of the verso

Scribe 7 unnamed scribes

Date of Copying LS 239 (~ 1369 AD)

Place of Copying Śaktirāyapura

Place of Deposit Kaiser Library

Accession No. 241

Manuscript Features

Five extra folios, three in the beginning and two at the end are found. On these folios, one verse from the Gītā and some miscellaneous verses with double meaning are copied with Sanskrit comments.

Excerpts

Beginning

oṃ namaḥ ||

daṇḍottīrṇṇasuvarṇṇavarṇṇarucira dvāpaṃcasāno(!) muraṃ
bhāsvatkaustubhakāntikarbburaparibhrājiṣṇuvakṣasthalaḥ |
śaṃkhaṃ cakram asiṃ gadām avirataṃ bibhrac caturbhiḥ karair
ārūḍho garuḍaṃ navīnajaladaśyāmo hariḥ pātu vaḥ ||

pūrvvācāryaprasādena viditvā śabdavistaraṃ |
kriyate śāśva⟪e⟫tenāyam anekārthasamuccayaḥ ||
gūḍhārthapadavinyāsaḥ śiśūnāṃ pratipattaye |
krito(!) yaṃ na ⟪pa⟫[[pra]]buddhānām ataḥ kṣāmyantu sūrayaḥ | (fol. 1v1–3)

End

abhidhānāni vivicya jñātvā nikhilāni sukavikāvyāni |
kṛtvā gurum abhiyogaṃ koṣo yaṃ śāśvatena kṛtaḥ || (fol. 49r4–5)

Colophon

iti śāśvataviracitaḥ nānārthakoṣaḥ samāptaḥ || ||

grahāgnipakṣasaṃjñe bde śrīlakṣmaṇamahīpateḥ ||
śaktirāyapure pustī likhitā saptalekhakaiḥ || (fol. 49r5–6)

Microfilm Details

Reel No. C 26/12

Date of Filming 23-12-1975

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 28-03-2003