C 26-5 Tripurasundarīkalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/5
Title: Tripurasundarīkalpa
Dimensions: 32 x 5 cm x 89 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 232
Remarks:

Reel No. C 26/5

Title Vāmikeśvaramataviṣamapadaṭippaṇī

Subject Śāktatantra

Language Sanskrit

Text Features This seems to be the oldest commentary on the Vāmakeśvaramata ever known. The mūla-tantra is variously named as Vāmakeśvaramata or Vāmikeśvaramata or Vāmakeśvarīmata. Note the second name is found in this MS.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 32 x 5 cm

Binding Hole one in the centre

Folios 89

Lines per Folio 5

Foliation numbers in the left margin of the verso

Date of Copying

Place of Deposit Kaiser Library

Accession No. 232

Used for Edition no

Manuscript Features

The fifth paṭala is entirely missing.

There are two extra folios, one in the beginning and another at the end written in Nandinagari. There are also two extra blank folios.

kīrttiḥ svarggataraṃgiṃṇī(!) guṇagaṇaḥ karppūrapūraśriyaṃ
lāvaṇyaṃ makaradhvajaṃ tava dṛśā lakṣmīvilāsaśriyaḥ |
vaktraṃ pūrṇaniśeśvaraṃ parilasatpāṇiḥ sureśadrumān
śrīmajjalhapate tarāṃ parihasaty ekāśritā śrīr iyaṃ ||

kīrttir ggaṃgātaraṃgān sakalaguṇagaṇaḥ sphārakarppūrapūrān
saundaryyaṃ manmathaṃ taṃ nayanagatir iyaṃ sarvvalakṣmīvilāsan |
vaktraṃ pūrṇeṃdulīlām amaravaratarun paṃcaśākhas tavāyaṃ
vīraśrīsiddhanātha(!) pratihasati sadā vairisaṃgrāmabhīma(!) ||

muktāhāravatī sakaṃkaṇaravā bhavyāṃbaropaskṛyā(!)
patrālīpatrālī<ref name="ftn1">Patrālī once should be deleted.</ref>parimaṇḍitāṃgalatikā sadbhrūvilāsodjalā |
sasvac cāmaradālavījitapadaprāptir navīnā spṛhā
śrīmallaṃgapate tavāri⟪vanibhāra⟫[[vanitāra]]ṇye pi naivānyathā <references/>

Excerpts

Beginning

❖ oṃ namaḥ śrītripurasundaryai ||

śrīvāmikeśvaramate ʼvismaraṇārtha(!) viṣamapadeṣu ṭīpaṇakaṃ likhyate |
devīśiṣyaḥ praśiṣyo vā grantham avatārayituṃ namaskārān karoti ||

gaṇeśagrahaṃ(!)nakṣattrayoginīrāśirūpiṇīṃ ||
devīṃ mantramayīṃ naumi mātṛkāṃ pīṭharūpiṇīṃ || 1 ||

mahādevī mātṛkāṃ praṇamāmi kāyavāṅmanobhiḥ prahvībhavāmīty arthaḥ || (fol. 1v1–3)

End

mayāpy etadvratasthena kriyate dyāpi suvrate |
japaṃ trisandhyam etasyā (!) tad etatpadam icchatā || 346 ||

mayāpy etadvratasthena ityādi | mayāpi etadvratasthena etasyā bhagavatyā vratavyavasthitena prāguktaṃ kuṅkumāruṇadehastha ityādi bhagavatīniyamānamunāt(!) | ādyāpy(!) etasyā vidyāyā yas trisandhyaṃ japaṃ kriyate | tad etatpadasiddhyarthaṃ || ||

sarvveṇa sarvvadā [[sarvva]]devīyuktena pārvvati |
sādhayet khecarīsiddhim aṇimādiguṇānvitām || 348 ||

sarvveṇa sadā (!) ityādi | sarvveṇa ca krameṇa sarvvadā sarvvakālaṃ sarvvadevīyuktena he pārvvati | pūjitena khecarīṃ siddhiṃ aṇimādiguṇānvitāṃ sādayed ity arthaḥ || (fol. 89v3–5)

Colophon

iti śrī vāmikeśvare mahātantre tripurāyā dhītritayasādhanāpaṭalaś ca (folios missing) (fol. 89v5)

Microfilm Details

Reel No. C 26/5

Date of Filming 23-12-1975

Exposures 94

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 02-04-2003


<references/>