C 26-7(1) Syādyantakoṣasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 26/7
Title: Sādyantakośasāra
Dimensions: 31.9 x 3.8 cm x 92 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Kośa
Date: NS 620
Acc No.: Kesar 234
Remarks: folio number uncertain;

Reel No. C 26/7

Title Syādyantakoṣasāra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 31.5 x 4 cm

Binding Hole 1, left of the centre

Folios 92

Lines per Folio 5

Foliation letters in the left margin of the verso

Date of Copying NS 620 vaiśākhaśukla 2 (~ 1500 AD)

Place of Copying Lalitapura

King Rāyamalla, Ratnamalla, Raṇamalla and Bhīmamalla

Donor Ratnadeva

Place of Deposit Kaiser Library

Accession No. 234

Manuscript Features

The manuscript contains (parts of) four texts:

Excerpts

Beginning

❖ oṃ namas tārāyai ||

yasyāḥ smaraṇadambholitrāsān nāśapayonidhiṃ |
praviśanti vipacchailāḥ sā me tuṣyatu tāriṇī ||

antyevasadbhir yadi nāma mṛṣṭaḥ syādyantakoṣo bahuśas tathāpi |
spaṣṭo mayābhyarthanayā samāsāt tatsāram ādāya kariṣyate yaṃ || ...

rūḍhiśabdā nigadyaṃte, punsi ṣaṇḍhe triyām(!) api ||
guṇadravyakriyāyogāt triliṅgās tadanantaraṃ || (fol. 1v1–3)

End

striyāṃ cā navates tāsu śatādis tu napuṃsake |
strīnapuṃsakayor llakṣa,m arbbudaṃ punnapuṃsakaṃ ||
striyām eva bhavet koṭir bhūmni katir aliṅgakaḥ |
yatis tatir apīty eke striyāṃ paktir daśābdhikā || ❁ ||

iti triliṅgaprakaraṇaṃ samāptaṃ || ❁ || (fol. 91r3–4)

Colophon

svasti ||

jyeṣṭhaḥ śrījayarāyamallanṛpatir nnepālacūḍāmaṇi,s
tanmadhyānujakaṃsakeśavabalī śrīratnamallaprabhuḥ |
kāniṣṭo raṇamalladevasukṛtī, kāruṇyaratnākara,s
tat teṣāṃ varabhāgineyaviditaḥ śrībhīmamallo nṛpaḥ ||

teṣāṃ nṛpāṇāṃ vijayarājye || ... (fol. 91r4–v1)

udbhūto dvijavaṃśanirmmalatare gārggasya satsantatau
deśe śrīlalitāpure pravidite mādhyandinīśākhake |
pañcaprāvarake ṣaḍāṃgapaṭhitaḥ śrīpadmadevottamaḥ
sākhyād(!) dharmmasamo hi nyāyagūṇavān saṃrājate bhūtale ||

tasyātmajaś ca ||

nānāpurāṇanṛpanītikathākalāpa,-
śrīcaṃdragomiracitāmalaśabdaśāstre |
kāvyeṣu nāṭakagaṇeṣu ca vedatantre
śrīratnadeva iti yaḥ sukṛtī babhūva ||

prītyarthaṃ ratnadeveṣu, śubharājena likhyate |
syādipustaṃ mano datvā, sodhyatāñ ca mahadbudhaiḥ ||
binduyugmarase yāte, śrīnaipālikavatsare |
vaiśākhasya śite pakṣe dvitīyāyāṃ prayatnataḥ ||
bhīmasyāpi bhaved bhaṃgo vyāsasyāpi matirbhramaḥ (!) |
yathādṛṣṭan tathā likhitaṃ lekhake nāsti dūṣaṇaṃ ||
bhagapṛṣṭakaṭigrīvā ... pratipālayet ||

śubhaṃ bhavatu lekhakapāṭhakayoś ca || ❁ || śubhaṃ || (fol. 91v5–92r5)

Microfilm Details

Reel No. C 26/7a

Date of Filming 23-12-1975

Exposures 95

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003