C 28-13 Pratiṣṭhāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 28/13
Title: Pratiṣṭhāpaddhati
Dimensions: 28.8 x 7.1 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 267
Remarks: damaged? C

Reel No. C 28-13

Inventory No. 54926

Title Devapratiṣṭhāpaddhati

Remarks with some short tantric texts

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 29 x 7.2 cm

Binding Hole(s) none

Folios 67 - 1 = 66

Lines per Folio 6

Foliation figures in the right margin on the verso

Place of Deposit Kaiser

Accession No. 267

Manuscript Features

Folios are in disorder.

Fol. 57 with the end of the main text is missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇapa[ta]ye || oṃ namo mahābhairavāya ||

śrīnāthacaraṇa nirjjayati mahāmohatimiraharaṇa |
śrīkṛtavibudhavṛndahṛdayāṃbhoruharvvanabodhayaṃ yena ||(?)

cinmayānandagambhīrasiddhave(!) śambhave namaḥ |
svaśaktipraśarakrīḍākallolālolamurttaye ||
prāyeṇeha kalau kāle durllabhāgamadarśinaḥ |
ato mūlāgamoddhṛtya pratiṣṭhāpaddhatiḥ kṛtā ||   ||

atha devapratiṣṭhāyāṃ vidhānam abhidhīyate |
sā sadā kriyate muktau bhuktau devadine sati ||
vinā caitreṇa māghādau pratiṣṭhā māsapañcake |
guruśukrodaye kāryyā prathame karaṇa(tra)ye ||
śuklapakṣe viśeṣeṇa kṛṣṇe vā paṃcamaṃ dinaṃ |
caturthī navamī ṣaṣṭī varjjayitvā caturddaśī ||
śobhanā tithayaḥ śeṣāḥ krūravye ravivarjjitāḥ |
tārāyogaviśeṣañ ca jānīyāj jyotiṣāgame ||
(fol. 1v1–6)

Sub-colophon

iti māsādicintā || (fol. 2r)
iti gurumaṇḍalavidhiḥ || (fol. 2v)
ity agnikoṇe || (fol. 4r)
iti pādasthāpanavidhiḥ || (fol. 4r)
iti maṇḍapāḥ || (fol. 4v)
iti kuṇḍalakṣaṇaṃ || (fol. 5r3)
iti dvāravṛkṣapramāṇaṃ || (fol. 5r6)
iti patākāvidhiḥ || (fol. 5v)
iti kumbhalakṣaṇaṃ || (fol. 6r)
iti jalayāgakramaḥ || (fol. 6r)
...
iti balimantrāḥ || (fol. 56v)

End

svasvasthāneṣu saṃnyasya pūjayet susamāhitaḥ |
viparītaṃm akarttavyaṃ sādhakaiḥ siddhikāṃkṣibhiḥ ||
yadi syād viparītena mantrī pūjayate 'dhunā |
vighnāny aśubhakarmmāṇi yajamānasya jāyate ||
⟪a⟫viparītir yadā kuryyāc chucinā mantriṇā 'dhunā |
lakṣmīś cirāyuṣaṃ dīptiḥ saubhāgyaṃ dhanavarddhanaṃ ||
śatrunāśaṃ jayaṃ caiva dadāti (end of fol. 56v)

(Fol. 57 is missing. Fols. 58–67 contain short texts.)

(58r) ❖ oṃ namaḥ śrīmahāgaṇapataye ||
aiṃ 5 kro ▒
kamyadvīpa manoharā devī
viṣṇukṣetrapālapādukāṃ || 1 ||
aiṃ 5 khroṃ ▒
siṃharādvīpa kurā devī
agastyakṣetrapālapādukāṃ || 2 ||
... (58v–59r–59v) ...
aiṃ 5 kṣroṃ ▒
anaṅgadadvīpa sarvvagīśā devī
pradyūmnakṣetrapālapādukāṃ || 34 ||   ||

aiṃ 5 aṃ āṃ ▒
jambūdvīpa mātaṅgakṣetrapāla anantā devī || 2 ||
...
aiṃ 5 aṃ aḥ ▒ iḍādvīpalokālo(60r)kakṣetrapāla
ahaṃ kṣetradevīśrīpādukāṃ pūjayāmi || 2 ||
pañcāśākṣara 50 ||
iti dvīpākṣaraḥ ||   ||

(60v) ❖ hrāṃ nīlotpaladalākāraṃ bhairavāgniṃ hutāsanaṃ |
jyotirūpaṃ paraṃ dhyātvā sarvve svacchandabhairavaṃ ||   ||
hrāṃ nīlotpaladalākāraṃ caturbbāhusuśobhanaṃ |
śaktyākṣavarapātraṃ tu sarvve svacchandabhairavaṃ ||   ||
dine saṃpūjayec chambhū saucācārasamanvitaṃ |
rātrau saṃpūjayed devī saucācāravivarjjitaṃ ||

(61r) ❖ aiṃ 5 avargge śrīlalāṭe prayāge ākhyāyai brahmāṇī sarvvamaṅgalāyai akṣabhairavapādukāṃ 5 || 1 ||
... (61v) ...
aḥ bhairavapādukāṃ 5 || 8 ||   ||
kūṭadvaya || ārabhya || mudrā || mūlamantraḥ ||
...
yonimudrāś ca kāryāvai navamī jagamudrakā ||

(62r) ❖ oṃ namaḥ śivāya ||
atha liṃgaparīkṣāṃ vyākhyāsyāmaḥ ||
liṅgajeṣṭhe bhaven mṛtyuḥ śaktijeṣṭhe vidhās tathā |
śūlāgraṃ śokasaṃtāpaṃ kapilaṃ dāridranāyakaṃ ||
...
śaktihīne yadā pūdā strīnāśaṃ ca yadā bha(62v)vet ||
...
sarvvadāṇḍavinirmmuktaṃ maṇimayādibhiḥ śubhaṃ ||
iti śivamānohlāsane liṅgaparīkṣā samāptā ||   || śubhaṃ ||

(63r) ❖ śailāgrato nṛpa nadībhavavālmikāc ca
goṣṭhāc catuṣpatha śivā hariveśmajac ca |
vārāhagaṃgavṛṣaśṛṅgagajendradantā
grāhyā vadanti iha dvādaśamūrttikākhyāḥ ||
iti dvādaśamūrttikāpāṭhaḥ ||   ||
...
ity aṣṭamūrttikāpāṭhaḥ ||   ||

jalamadhye śmaśāne ca vālmīṣe mūkhikodhare |
kṛtaḥ śaucañ cajac cheṣaṃ na grāhya pañcamūrttikāḥ ||   ||

(63v is blank.)

(64r) ❖ atha vastrasaṃbhāraḥ || kalaśa || dṛṣṭi || ... (64v) ... ity aṣṭamūrttikāḥ || 9 || veṭa 1 || dunvara 2 || aśvattha 3 || (pla)kṣā 4 || cūta 5 || iti (65r)pañcakaṣāyaḥ || 2 || ...
(65v) śrīkhaṇḍa 35 || javādi 36 || ... || laṃvavatīsa | mamā(lva) ||   ||
[table (up to 67r)]

Microfilm Details

Reel No. C 28/13

Date of Filming 29-08-1978

Exposures 70

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 31-01-2014