C 28-14 Madananāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 28/14
Title: Madananāṭaka
Dimensions: 27.2 x 8 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Maithili; Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 790
Acc No.: Kesar 268
Remarks:


Reel No. C 28-14 Inventory No. 28365

Reel No.: C 28/14

Title Madananāṭaka

Author Jayajagatprakāśa Malla

Subject Nāṭaka

Language Maithili, Sanskrit

Text Features

Manuscript Details

Script Newari

Material paper

State incomplete; available folios: 1–18 and 30–46, some folios are damaged on the right side

Size 27.2 x 8.0 cm

Folios 34

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

King Jayajagatprakāśa Malla

Place of Deposit Kaisher Library

Accession No. 268

Manuscript Features

Excerpts

Beginning

.. .. .. .. śrī nāṭeśvarābhyāṃ || nāndī || ||

gauḍāmalive || cāṃ ||

tribhuvaṇatāriṇi maheśanitambini tavarūpavaraṇi na pāre

jāni na pārayatu amūni gaṇadeva save praṇabahu sadāśivadāra ||

āgama āgamayara guptahirato he .. .. ..

gamasāravihāre kathi nana cintita acintitaphalade epraṇavahisadā śivadāra ||

cikura timira niśi kavaci upama acchi mukha śaśisahasravicārapadajagadharaṇikamala hi upamānaḥ praṇavahū sadā śivarāra jagatacandanakaha.. .. hi niraṃjana kevalato ha hi ekasāra dukha anubhavateji ānandadehamoke praṇavahu sadā śivadāra || || (fol. 1v1–5)

End

bhavana kanakajana rajata ādijatathirana hirahasavajane sutasitasavadhanasukhadukhasariathira jānaramane || śrījarasarira īśare savakāmana nṛpaśarvvayevadāse sanahipāvaya puṇya adharama apajasa manavase pāvaya tapāse || jagataprakāśa āśe kailo toha .. .. .. śekharasiṃhabhāyi jagatajanani padahe tha hirākhahaḥ kuhūjanakaduhūbhāyi || || || (fol. 46v2–5)

Colophon

iti śrī śrījayajagatprakāśamallakṛtaṃ kaniṣṭhaputra śrīśrī ugramallasya upanayanasyārthe madananātakaṃ samāpta || || ||

śrīśrī jagataprakāśamallaprīti astu śubham stu (!) sarvvadā ||

samvat 790 śrāvaṇa va di 1 || rikṣita saṃpūrṇṇa kṛta || || || nāṭeśvara prasanāṃ astu || śubhā | (fol. 46v5–7)

Microfilm Details

Reel No. C 28/14

Date of Filming 25-12-1975

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 6v–7r.

Fols. 41–44 are misplaced and microfilmed.

Catalogued by RT

Date 09-05-2007

Bibliography