C 28-3(3) Jyotiṣānandastava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: C 28/3
Title: Jyotiṣānandastava
Dimensions: 20.2 x 6.6 cm x 43 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: CE 1700
Acc No.: Kesar 257
Remarks:

Reel No. C 28-3(3)

Inventory No. 52605

Title Jyotiṣānandastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.1 x 6.9 cm

Folios 48

Lines per Folio 6

Place of Deposit Kaiser Library

Accession No. 257

Manuscript Features

  1. Śrīgurukopadeśa (exp. 3t–3b)
  2. Pāśupatagurukrama (exp. 4t–4b)
  3. Jyotiṣānandastava (exps. 4b–8t)
  4. Kullukāstotra (exps. 8t–10t)
  5. Ānandalaharī (exps. 10b–33b)
  6. Antaryāga (exps. 34t–52b)

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

namas te nirmmalaṃ devaṃ namaste jñānarūpiṇaṃ |

namas te jyotirūpañ ca niskalañ ca namos tu te || 1 ||

ādhāre tiṣṭhate jyotiḥ sūryyamaṇḍalabheditaṃ |

somacakrāntadūddhañ ca tad ūrddhañ ca śivārcanaṃ || 2 ||

svaāsanas tu karttavyaṃ padmāsanam anuttamaṃ |

tatra maṃtrāsanaṃ kṛtvā pañcapretāsanaṃ śubhaṃ || 3 ||

prāṇāyāmam pravakṣyāmi svādhāre yojitaṃ japet |

brahmā tu pūrakaṃ yasya kumbhako viṣṇudevatāḥ || 4 || (exps. 4b5–5t4)

End

balin (!) dadyāt pañcabhūtaṃ ātmapūjāṃ tathā punaḥ |

dhyātvā pañcapretāni bhukti deyāt hutāśanaṃ || 35 ||

śṛṇu devi mahājñānaṃ caitanyaṃ sarvvasāsvataṃ |

yasya hṛdi pravarttante tasya jñānaṃ viniścayaṃ || 36 ||

adyāpi śaraṇaṃ devi tvam eva śaraṇaṃ mamaḥ (!) |

yatkāmaṃ prārthayen nityaṃ dehi dehi maheśvari || 37 || (exp. 8t1–5)

Colophon

iti jyotisānandaḥ stavaḥ samāptaṃ || || (exp. 8t5)

Microfilm Details

Reel No. C 28/3

Date of Filming 25-12-1975

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 4b–8t.

Exps. 18 –19, 27–28 are two exposures of the same folio.

Exps. 27 and 28 are out of focus.

Exp. 26 is a retake of first cover leaf.

Catalogued by RT

Date 12-04-2007