C 28-3(5) Ānandalaharīstotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: C 28/3
Title: Ānandalaharīstotra
Dimensions: 20.2 x 6.6 cm x 43 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: CE 1700
Acc No.: Kesar 257
Remarks:

Reel No. C 28/3(5)

Inventory No. 52608, 52609, 76232

Title Ānandalaharῑ

Remarks An alternative title is Saundaryalaharī.

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.1 x 6.9 cm

Binding Hole

Folios 48

Lines per Folio 6

Place of Deposit Kaiser Library

Accession No. 257

Manuscript Features

This MTM contains the following texts:

  1. Śrīgurukopadeśa (exp. 3t–3b)
  2. Pāśupatagurukrama (exp. 4t–4b)
  3. Jyotiṣānandastava (exps. 4b–8t)
  4. Kullukāstotra (exps. 8t–10t)
  5. Ānandalaharῑ (exps. 10b–33b)
  6. Antaryāga (exps. 34t–52b)

Excerpts

Beginning

❖ oṃ namo bhagavatyai ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na ced evaṃ devo na khalu kuśala (!) spanditum api |
atas tvām ārādhyāṃ hariharaviriṃcyādibhir api
praṇaṃtuṃ stotuṃ vā katha[[m a]]kṛtapuṇyaḥ prabhavati || 1 || (exps. 10b1–3)

End

nidhe nityasmere niravadhiguṇe nītinipuṇe
nirāghātajñāne niyamaparicittaikanilaye ||
niyatyā nirmukte nikhilanigamāntaḥ stutipade
nirātaṅke nitye nigamaya mamāpi stutim imāṃ || 60 ||

mama stutim ity anena prāptaṃ sukartṛkatvaṃ stuter apākaroti ||
sudhā sūte caṃdro palajalalavairardhaghaṭanā |
svakīyai raṃbhobhiḥ salilanidhisauhityakaraṇaṃ
svakīyābhir vvāgbhis tava janani vācā stutir iyaṃ || 61 ||

arthaṃ madīyam avalokya tato pi samyak
arthāntaraṃ samadhigamya na niṃdyam etat |
atyanta durgamatare pathi saṃcarantaḥ
ślāghyā bhavanti kavayaḥ purataḥ prayātāḥ || 62 ||

bhedo na te janani jātu janārddanena
vaikuṇṭhanāthaparatāpi kṛtātra tena |
mātar bhavāni karavāṇi tathāpi kāṅga
mākuṃcito stu mayi te karuṇākaṭākṣaḥ || 63 || (exps. 33t2–33b5)

Colophon

iti ānandalaharīstotraṃ samāptaṃ || (exp. 18t1)

iti saundaryyalaharī samāptā ||    ||    || (exp. 33b5)

Microfilm Details

Reel No. C 28/3

Date of Filming 25-12-1975

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 10b–33b.

Exps. 18 –19, 27–28 are two exposures of the same folio.

Exps. 27 and 28 are out of focus.

Exp. 26 is a retake of first cover leaf.

Catalogued by RT

Date 16-04-2007