C 28-6 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 28/6
Title: Chāndogyopaniṣad
Dimensions: 30 x 15.7 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: Kesar 260
Remarks:


Reel No. C 28-6 Inventory No. 14252

Reel No.: C 28/06

Title Chāndogyopaniṣad

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 15.7 cm

Folios 26

Lines per Folio 5

Foliation figures in the middle of left-hand and right-hand margins on the verso

Place of Deposit Kaisher Library

Accession No. 260

Manuscript Features

The MS contains the text from the beginning of 6.1 to the end of 6.16.

Excerpts

Beginning

oṃ śvetaketur hāruṇo ya āsa taṃ ha pitovāca śvetaketo vasa brahmacaryaṃ na vai somyāsmatkulīno ʼnanūcya brahmabandhur iva bhavatīti || 1 ||

sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamāno stabdha eyāya taṃ ha pitovāca śvetaketo yan nu somyedaṃ mahāmanā anūcānam ānīya stabdho ʼsyutatamādeśam aprākṣya || 2 || (fol. 1v1–2r4)

End

sa yathā tatra nādāhyetaitadātmyam idaṃ sarvaṃ tatsatyaṃ sa ātmā tat tvam asi śvetaketo iti tad dhāsya vijajñāv iti || 2 || (fol. 25v4–25r2)

Colophon

śoṣaśaḥ kaṇḍaḥ ||

iti ṣaṣṭhaḥ prapāṭhakaḥ || chāndogyopaniṣat || ṣaṣṭo ʼdhyāyaḥ ||||

oṃ tatsat || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || rāmaḥ || (fol. 26r2–5)

Microfilm Details

Reel No. C 28/06

Date of Filming 25-12-1975

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 19-04-2007

Bibliography