C 29-11 Mahāvākyasiddhāntaśāntarasanāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 29/11
Title: Dvādaśamahāvākyasiddhānta
Dimensions: 28.8 x 12.5 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1802
Acc No.: Kesar 279
Remarks:


Reel No. C 0029/11

Inventory No. 41508

Title Mahāvākyasiddhāntaśāntarasanāṭaka

Remarks

Author Commentary: Vaikuṇṭhapurī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.8 x 12.5 cm.

Binding Hole(s)

Folios 42

Lines per Page 9

Foliation

Scribe Viṣṇuprada Kṣetrī

Date of Copying ŚS 1802

Place of Copying Bhaktapur

King

Donor

Owner/Deliverer

Place of Deposit KL

Accession No. 9-279

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


yad ajñānaprabhāvena dṛśyate sakalaṃ jagat ||

yad jñānāl layam āpno(2)ti tasmai jñānātmane namaḥ || 1 ||

vaikuṃṭhapurī paramahaṃsa parivrājakācāryovicārya

saṃ(3)kṣepato vedāntasutramahāvākyārthaṃ prakaṭī karoti ||

prajñānarahitaṃ sanyāsī nimi(4)ttahetor vārttikaśāstraṃ tad artha

grathitaṃ śāṃtarasanāṭakasaṃjñitaṃ nirupayati || (fol. 1v1-4)


«End»


parāpaśyatīmadhyamāvaravarīrūpeṇāvyaktam api(7) brahmaśavdabrahmasvarūpeṇātmānamabhivyaktīkaroti ||

atharvaṇavedātsāṃkhya(8)darśanapātaṃjaladarśanopadarśanamaṃtraśāstrāṇisaṃkṣepādbrahmasvarūpanirū(9)paṇam || || (fol. 42r6-9)


«Sub-Colophon»


iti vaikuṃṭhapuriviracitāyāṃ śāṃtarasanāṭake ṛgvedasya prajñā(3)naśabdanirṇayaḥ prathamamahāvākya siddhāṃtaḥ || || (fol. 5r2-3)


iti ṛgvedasyānandaśabdavyākhyānaṃ dvitīyamahāvākya siddhāṃta (fol. 6r4) || 2 || ||


iti ṛgvedabrahmaśabdanirṇa(fol. 8v8)yas tṛtīyamahāvākyasiddhāṃtaḥ || 3 ||


iti yajurvedasyāhaṃ śabdanirṇayaś caturthamahā(fol. 11v8)vākyasiddhāṃtaḥ || 4 ||


iti yajurvedabrahmanirṇayaḥ paṃcamahāvākyasiddhāṃtaḥ || 5 || (fol. 12v4)


iti yajurvedasyāśmiśabdanirṇayaḥ ṣaṣṭhamahāvākyasiddhāṃtaḥ || 6 || (fol. 22r4)


iti sāmaveda tatpada siddhāṃtaḥ || 7 || (fol. 25r8)


iti sā(fol. 28v3)mavedasya tvaṃpadaviśeṣanirṇayo'ṣṭamamahāvākyanirṇayaḥ siddhāṃtaḥ || 8 || ||


iti sāmavedavākyapadayanirū(fol. 33r3)paṇe navamamahāvākyasiddhāṃtaḥ || 9 ||


ity atharvaṇavedasyāyaṃ śabdanirṇaye daśa(fol. 35r4)mamahāvākyasiddhāṃtaḥ || 10 || ||


ity atharvaṇavedasya ātmapadani(fol. 40v6)rṇaya ekādaśasiddhāṃtaḥ || 11 || ||


«Colophon»


iti śrīvaikuṇṭhapurīviracite śāṃtarasanāṭake vedāṃtaprakara(1)ṇe atharvaṇavedavākyabrahmaśabdanirṇaye dvādaśamahāvākyasiddhāṃtaḥ ||

12 || (2) || || samāptaś cāyaṃ granthaḥ || ||

yamābhravasubhūśāke śrāvaṇasya pa(3)re dale ||

pañcamyān dasrabhe saumye vṛddhiyoge dinādhipe || 1 ||

svakṣetra(4)ge tathā jīve mīnage rātripe'jage ||

nepāle bhaktapuryyān tu maṅgale(5)śvarasannidhau || 2 ||

viṣṇuprasāda ityākhyo vāhujaḥ satkalāṅka(6)yukta ||

gaṇakasya kule jāto viśvanāthaś ca yo'hyabhut || 3 ||

śru(7)tismṛtyabhivākyādi vahudhālaṅkṛtaṃ śubham ||

tābhyāṃ tu likhitaṃ ra(8)myaṃ mahāvākyaṃ suddhādaśam || 4 || ||

śubham bhūyāt || || || || (9)

śrīrāmacandrāya namaḥ || ||

pāṭhakānāṃ maṅgalam astu || || śubham || || (fol. 41r9-42v9)


Microfilm Details

Reel No. C 0029/11

Date of Filming 19-03-2012

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 05-02-2015

Bibliography