C 3-10 Dhanurvidyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 3/10
Title: Dhanurvidyā
Dimensions: 22.5 x 4.8 cm x 48 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Śāstra, in early entries: Śaiva
Date:
Acc No.: Kesar 30
Remarks:

Reel No. C 3-10

Inventory No. 18722

Title Dhanuḥśāstra OR Kodaṇḍaśāstra

Remarks pariccheda 1–6

Author Dilīpa

Subject Śāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State [A] incomplete; [B] complete

Size 22.5 x 4.8 cm

Binding Hole(s) one in center-left

Folios 20 + 28 = 48

Lines per Folio 4–5

Foliation [A] figures in the right margin on the verso; [B] letters in the left margin and figures in the right margin on the verso

Place of Deposit Kaiser

Accession No. 30

Manuscript Features

Two manuscripts with almost the same text are photographed on the reel.
The first manuscript [A] abruptly ends after two lines on the 20th folio, just before the end of the forth pariccheda.
The second manuscript [B] is complete.
Some folios are rubbed off.
The text is erroneous. Not every mistake is marked.

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namo gaṇapateśvarāyaḥ ||

namas te devadeveśa śaśāṅkakṛtaśeṣaraṃ |
dhanusāstraṃ pravakṣāmi bāṇavāraṇavedhane ||

purā (2) vidyā śivenoktaṃ tatprasādena labhya〇te |
nārāyaṇadevadeveśaindrādigaṇakiṃnarai ||

ādau bāṇagati jñeyaṃ (3) dvitīyaṃ cāpalakṣaṇaṃ |
sandhānañ ca 〇 tṛtīyan tu vedhanan tu caturthakaṃ ||

dhanujyācchedanaṃ pañca dhanuṣaṃ pañca(4)lakṣaṇaṃ |
parāṅgasphoṭanaṃ caiva svā〇ṅgabānaṇivāraṇaṃ ||

mantravidyā dṛṣṭimuṣṭi pāṃśuvikṣepanaṃ tathā |
(5) bhaśmarekhā tatorddhaṃ tu raṇadīkṣām ata paraṃ ||

aṃjanaṃ svātmanetrās tu dravyamantrasamāyutaṃ |
paṭubandhatva(!) dhanuṣaṃ dhvajaba(2r1)ndhaṃ prakalpayet ||

cakrañ ca cintitaṃ hṛdbhiḥ samareṣu jayapradaṃ |
manthanaṃ paracakrāṇāṃ svacakrajayavarddhanaṃ || (fol. A1v1–2r1)

Sub-colophons

iti śrībhūbhṛddilīpaviracitāyāṃ dhanuvidyāyāṃ dhanvādilakṣaṇa⟨ṃ⟩śūcanāprakaraṇaṃ prathama || (fol. A3v4–4r1)

iti śrībhūbhṛddilīpaviracitadhanuḥśāstre mantrāvatāro nāma dvitīyaḥ paricchedaḥ || (fol. A9v4)

iti śrībhūbhṛddilīpaviracite dhanusāstre bāṇakṣepaguṇāpārdhī(!)vicāre tṛtīyaḥ paricchedaḥ || (fol. A14r1–2)

iti [[śrī]]bhūbhṛddilīpaviracitadhanuḥśāstre mantrāvatāro nāma dvitīya[[ḥ]] paricchedaḥ || (fol. B9r1–2)

iti śrībhūbhū(!)dvilīpaviracite dhanuśāstre bāṇakṣepaguṇāpārdhī(!)vicāre tṛtīyaḥ paricchedaḥ || (fol. B12v4–5)

iti śrībhūbhṛddilīpaviracitakodaṇḍaśāstre sarvva†sākunasamṛcayo† nāma caturthaṃ paricchedaḥ || (fol. B19v5–20r1)

iti śrībhūbhṛddilīpaviracite dhanuśāstraṃ dhārāvicāro nāma pañcamaḥ paricchedaḥ || (fol. B26r3–4)

End

bhūpater yadi bhulābha karoti devayogata | na hi ha(ra)dravyadevaviprā kulajā strī gurupaṇḍitena cet || hṛdayanihitadikapatipra(śrāne) dvi(ṣa)〇tā samaṃ jaya avāpyaṃ hṛdayaniyuktaṃ mantrajāpabuddhijayam āpnoty acireṇa satvayogāt ||

ya〇thoktam ār(gha) nikhilaṃ prayojya
prayogasarvvān prakaroti yuddhe |
anekaśāstrān avalokya lekhya
śāstredam āyuryasavarddhanīyo || ○ ||

saṃgrāmasvapnā śubhaśūcakaḥ śubhā
aniṣṭhadīpya[r]thaharāśubhāś ca |
śāstrāvalokaṃ kurute nṛpaḥ sadā
prayāṇa(fol. 28r)kāle paricintanīyā || ○ ||

iti śrībhūbhṛddilīpaviracite kodaṇḍaśāstre digapālavansapūjāma(ntr)o[dde]śādhyāyaḥ ṣaṣṭaparicchedaḥ samāptam iti || ○ || (fol. B27v1–5, 28r1–2)

Microfilm Details

Reel No. C 3/10

Date of Filming 02-11-1975

Exposures 51

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 17-01-2014