C 3-2 Mahālakṣmī(vratamāhātmya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 3/2
Title: Mahālakṣmī[vratamāhātmya]
Dimensions: 30 x 4.3 cm x 42 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 507
Acc No.: Kesar 21
Remarks:

Reel No. C 3-2

Inventory No. 32998

Title Mahālakṣmīmāhātmya OR Mahālakṣmīvratamāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete; partly damaged and rubbed

Size 30 x 4.3 cm

Binding Hole(s) none

Folios 43 -1 = 42

Lines per Folio 5

Foliation letters in the left margin and figures in the right margin on the verso

Scribe

Date of Copying NS 507 (~ 1387 C.E.)

King Śrīsthitirājamalla

Place of Deposit Kaiser

Accession No. 21

Manuscript Features

Folio 9 is missing.

No image of fol. 16v/17r is found in the copy used.

On the front page (fol. 1r) it is written by another handwriting:

❖ oṃ namaḥ śrīmahālakṣṃyai ||
yā devyā bhuvaṇatray⁅e⁆ v⁅i⁆rac⁅i⁆t⁅ā⁆ yā sa⁅ṃ⁆sth⁅i⁆ x x x tā jantave
y⁅ā⁆vasth⁅ā⁆ bhavasambhave sthitigatā yā sarvvage sūkṣmagā |
yā yā vallabhabhairavasya satataṃ yā〇 mardditā śatruṣu
sā devyāś caraṇāravindayugalaṃ sevāmi nityaṃ tribhiḥ ||
ṛṣaya ūcu ||
gālava śrīgurutvaṃ hi śrotum icchāmaḥ sāṃprataṃ |
ka〇thaṃ lakṣmīkathā śreṣṭhā kathaṃ śatruvimardditā ||
gālavo bhairavo nātho gopyayukto maheśvaraḥ |
ṛṣirūpaṃ samāsthāya ṛṣi〇sarvva praboddhyate ||
gālava uvāca ||
śṛṇuta munayaḥ sarvve mahālakṣmyāḥ kathāvarāṃ ||
catuvarggapradātrañ ca śravaṇāt pāpanāśanīṃ ||

Excerpts

Beginning

❖ oṃ namo mahālakṣmyai ||

gālava uvāca ||
āsīt kolāpure pūrvvaṃ kolākhyo dānavottamaḥ |
gayākhyo lavanākhyaś ca kaniṣṭhau tasya bhrātarau ||
tābhyāṃ saha sa kālākhyas tapas tepe 'tiduṣkaram ||
narmadātīram āsādya di〇vyaṃ varṣasahasrakaṃ ||
tato devaḥ śūlapāṇiḥ saṃtuṣṭaḥ prāha pārvvatīṃ |
gaccha devi varaṃ dātuṃ kolāya narmadātaṭe ||
tato devī mahāgaurī prāpya 〇 kolasamīpataḥ |
uvāca vacanan tasya bhrātṛbhyāṃ saha tiṣṭhataḥ ||
varaṃ vṛṇuṣva matto hi manasā tava rocate |
sa tu mohasamāviṣṭo na vṛṇo〇ti sma taṃ varaṃ ||
kṣaṇaṃ tūṣṇīṃ samāsthāya pratyuvāca maheśvarīṃ |
nāhaṃ striyā varaṃ labdhum icchāmi pratigamyatāṃ ||
evaṃ nirākṛtā devī avahelāvamānitā |
śaśāpa kola duṣṭātman striyo vadham avāpsyasi ||
(fol. 1v1–5)

Sub-colophons

iti mahālakṣmīmāhātmye prathamo 'dhyāyaḥ || 1 || (fol. 4v)

iti mahālakṣmīmāhātmye dvitīyo 'dhyāyaḥ samāptaḥ || 2 || (fol. 6v)

...

iti gālavaprokte mahālakṣmīmāhātmye .. .. .. rī saṃprāptā nāma pañcadaśamaḥ paṭalaḥ || 15 || (fol. 30r)

End

alaṃkṛtī vṛndanamālikābhir<ref>Read alaṃkṛtāṃ vandana-</ref>
ddīpojjvalaiś cāmarapūrṇṇakuṃbhaiḥ |
viveśa rājā nagarīṃ manojñāṃ
svargopamānāṃ saha coḍadevyā ||

pālayan suciraṃ lokān tābhyāṃ saha ca saṃmataḥ |
putrapautraparivṛtas tat(o 'n). svargabhāg abhūt ||

gālavena hitārthāya purā proktaṃ maharṣiṇā 〇 |
vratarājam idaṃ loke pravṛttyarthan dayālunā ||
ye śṛṇvanti satataṃ vācyamānaṃ narotta⁅māḥ |⁆
te putrapautrasaṃyuktāḥ sukha tiṣṭhantu sarvvadā ||
sarvvatīrtheṣu sa snā〇tas tena devāḥ pratiṣṭhitāḥ |
pitaras tarpitās tena yaś cared vratam uttamaṃ ||
sukhinaḥ santu te lokāḥ pūrṇṇaśaśyāstu medinī |
kālapravarṣiṇo medyāḥ sa〇ntu rājāstu dhārmikaḥ || ○ ||
(fol. 42v5–4)

<references/>

Colophon

iti gālavaprokte mahālakṣmīmāhātmye vyākhyā .. .. .. .. .. ṣoḍaśaḥ paṭalaḥ samāptaḥ || 16 ||

rājāśrīsthitirājamallanṛpatau rājādhirāje pi sa .. bde saptakhakāmabāṇasahite mayā .i(ken)i(r).. .. .. (fol. 43v) (śukle r-ā)śvini pañcamītithiyute candrātmajevāsare vyākhyānaṃ likhitaṃ trivarggaphaladaṃ śraddhāvatāṃ śṛṇvatāṃ || śubham astu sarvvasatvāḥ (sa) .i .. .. .. .. (fol. 43r4–v1)

Microfilm Details

Reel No. C 3-2

Date of Filming not recorded

Exposures 46

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 16-12-2013