C 30-12 Śvetāśvataropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/12
Title: Śvetāśvataropaniṣad
Dimensions: 23.5 x 9.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: Kesar 293
Remarks:


Reel No. C 30-12 Inventory No. 74702

Reel No.: C 30/12

Title Śvetāśvataropaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 9.9 cm

Folios 10

Lines per Folio 7–8

Foliation figures in the top of right-hand and left-hand margins on the verso

Place of Deposit Kaisher Library

Accession No. 293

Manuscript Features

There are six adhyāyas in the text, but the MS contains only 1–4 adyāyas.

Excerpts

Beginning

śrīrāma ||

brahmavādino vadaṃti kiṃ kāraṇaṃ brahma kuta (!) sma jātā jātir vā makaṃ na kva ca saṃpratiṣṭha adhiṣṭhitāḥ kena sukhetareṣu varttāmahe brahmavido vyavasthām || 1 ||

kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣa iti cintyam |

yoga eṣān natvātvanā vādātmāpyanīśaḥ sukhaduḥkhahetoḥ ||

te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇaur ni[[gū]]ḍhām ||

yaḥ kāraṇāni nikhilāni tāni kālātmayuktānyadhitiṣṭhat yekaḥ || (fol. 1r1–6)

End

ajāta ity evaṃ kaścid bhīruḥ prapadyate ||

rudra yat te dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam ||

mānastoke tanaya māna āyuṣī māno guṣu māno aśveṣu rīriṣaḥ ||

vīrātmāno rudra bhāmino vadhīr haviṣmataḥ sadami tvā havāmahe || (fol. 10r2–5)

Colophon

iti śvetāśvataropaniṣadi caturthodhyāyaḥ || oṃ tat sat brahmārpaṇam astu || sadā śivom || rāma | rāma | rāma || ❖ ❖ ❖ ❖ ❖ ❖ (fol. 10r6–7)

Microfilm Details

Reel No. C 30/12

Date of Filming 31-12-1975

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 29-05-2007

Bibliography