C 31-6 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 31/6
Title: Mantramahodadhi
Dimensions: 42.6 x 19.1 cm x 198 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: VS 1892
Acc No.: Kesar 303
Remarks: by Mahīdhara; C 82/19


Reel No. C 31-6 Inventory No. 35162

Reel No.: C 31/6

Title Mantramahodadhi

Remarks

Author Mahīdhara

Subject Tantra

Language Sanskrit

Text Features The text was composed on VS 1645.

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio: 1

Size 41.0 x 19.5 cm

Folios 197

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. ma. and in the lower right-hand margin under the word rāmaḥ

Illustrations

Date of Copying VS 1892, ŚS 1757

Place of Deposit Kaisher Library

Accession No. 303

Manuscript Features

1–9 verses and half of 10th verse are lost due to the loss of the first folio.

Excerpts

Beginning

śataṃ tu nibhāṃ vidyut prabhāṃ dhyāyet samāhitaḥ || 10 ||

mūlādhāra (!) tad utthāya saṃgatāṃ hṛdayāṃbujaṃ ||

suṣumṇāmārgam āśrityādāya jīvaṃ hṛdaṃbujān || 11 ||

pradīpakalikākāraṃ brahmaraṃdhragatāṃ smaret ||

jīvaṃ brahmaṇi saṃyojya haṃsamaṃtreṇa sādhakaḥ || 12 ||

pādādi brahmaraṃdhrāṃtaḥ sthitaṃ bhūtagaṇaṃ smaret ||

svavarṇavijñā[[laṃ]]kṛtibhir yuktaṃ tadvidhir ucyate || 13 ||

pādādi brahmaraṃdhrāṃtaḥ catuḥkoṇaṃ savajrakaṃ ||

bhūbījādhyaṃ svarṇavarṇaṃ smared eva nimaṇḍalaṃ || 14 || (fol. 2r1–5)

End

narasiṃho mahādevo mahādevārttināśinaḥ || 28 ||

mude paro mahālakṣmyā devacāra natos tu me ||

nṛsiṃha utsaṃgasamudrajo māṃ

samudraja dvīṣagṛhe niṣaṇaḥ (!) ||

samudrajo hīnamatiḥ sadā vyāt

samudrabhaktākhilasiddhidāyi || 29 ||

rājā lakṣmī nṛsiṃho jayati sukhakaraṃ śrīnṛsiṃhaṃ bhajeyaṃ

daityādhīśā mahāṃto hasata nṛhariṇā śrīnṛsiṃhāya naumi ||

sevyo lakṣmīnṛsiṃhād apara iha na hi śrīnṛsiṃhasya pādau

seve lakṣmīnṛsiṃhe vasatu mama manaḥ śrīnṛsiṃhāv abhaktam || 30 ||

viśveśo girijābiṃdu mādhavo maṇi⟨kaṇi⟩karṇikā ||

bhairavo jāhnavī daṇḍapāṇir me tanvatāṃ śivam || 31 || (fol. 197v1–8)

«Sub-colophons:»

iti śrīmanmahīdharaviracite maṃtramahodadhau bhūtaśuddhyādikathanaṃ nāma prathamas taraṃgaḥ || 1 || || (fol. 11v5–6)

iti śrīmanmahīdharaviracite maṃtramahodadhau gaṇeśamaṃtrakathanaṃ nāma dvitīyas taraṃgaḥ || 2 || || (fol. 18v3–4)

iti śrīmahīdharaviracite maṃtramahodadhau damanapavitrārccananirūpaṇaṃ trayoviṃśas taraṃgaḥ || 23 || (fol. 181r4–5)

iti śrīmahīdharavicite (!) maṃtramahodadhau maṃtraśidhanādikathanaṃ nāma caturviṃśas taraṃgaḥ || 24 || (fol. 189r10–v1)

Colophon

abde vikramato jāte vāṇavedanṛpai (!) mite ||

jyeṣṭāṣṭamyāṃ śivasyāgre pūrṇo maṃtramahodadhiḥ || 32 || ||

iti śrīmahīdharaviracite maṃtramahodadhau ṣaṭkarmādinirūpaṇaṃ paṃcaviṃśas taraṃgaḥ || 25 ||

yādṛśaṃ pustakaṃ dṛṣṭā tādṛso likhito mayā ||

yadi śuddham aśuddho vā mama doṣo na dīyate || ||

bhagnapṛṣṭikaṭigṛīvā baddhamuṣṭir adhomukham ||

kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || ||

svasti śrī śāke 1757 saṃvat 1892 sāla miti mārgasīrakṛṣṇa saptamī tiṣyanakṣatre guruvāsare taddine graṃtha samāptam || || śubham astu || || śrīr astu || || (fols. 197v9–198r5)

Microfilm Details

Reel No. C 31/6

Date of Filming 01-01-1976

Exposures 202

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 62, 64, 92, 93, 123, 124, 155, 156 and 182 are out of focus.

There are two exposures of fols. 100v–101r.

Catalogued by RT

Date 09-07-2007

Bibliography