C 32-14 Aparokṣānubhūti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/14
Title: Aparokṣānubhūti
Dimensions: 24.7 x 10.6 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 318
Remarks:


Reel No. C 32-14 Inventory No. 3857

Reel No.: C 32/14– C 33/1

Title Aparokṣānubhūti and Aparokṣānubhūtidīpikā

Remarks Aparokṣānubhūtidīpikā is Vidyāraṇyasvāmin's commentary on Śaṅkarācārya's Aparokṣānubhūti.

Author Śaṅkarācārya and Vidyāraṇyasvāmin

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5

Folios 45

Lines per Folio 6–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. kṣā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaisher Library

Accession No. 318

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīhariṃ paramānaṃdam upadeṣṭāram īśvaraṃ ||

vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmy aham || 1 || (fol. 2v4)

aparokṣānubhūtir vai procyate mokṣasiddhaye ||

sadbhir eva prayatnena vīkṣaṇīyā muhur muhuḥ || 2 || (fol. 4r4)

svavarṇāśramadharmeṇa tapasā haritoṣaṇāt ||

sādhanaṃ prabhavet puṃsāṃ vairāgyādicatuṣṭayam || 3 || ❖ || (fol. 4v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

śrīkṛṣṇāya namaḥ ||

svaprakāśaś ca hetur yaḥ paramātmācidātmakaḥ ||

aparokṣānubhūtyākhyaḥ sohamasmi paraṃ sukham || 1 ||

īśagurvātmabhedād yaḥ sakalavyavahārabhūḥ ||

aupādhikaḥ svacinmātraḥ so parokṣānubhūtikaḥ || 2 ||

tad evam anusaṃdhāya nirvighnāṃ sveṣṭadevatām ||

aparokṣānubhūtyākhyām ācāryoktiṃ prakāśaye || 3 ||

yadyapīyaṃ svayaṃ spaṣṭā tathāpi svātmasiddhaye ||

yatnoyaṃ so pi saṃkṣepāt kriyate ʼnarthanāśanaḥ || 4 ||

kvāham ulkākaraḥ kvāyaṃ sūryas tejonidhiḥ kila ||

tathāpi bhaktimān kaḥ kin na kuryāt svahitāptaye || 5 ||

tatrācāryāḥ sveṣṭaparadevatānusaṃdhānalakṣaṇaṃ maṃgalaṃ nirvighnagranthasamāptaye sva manasi kṛtvā śiṣyaśikṣāyai granthādau nibadhnāti śrīharim iti || (fol. 1v1–7)

«End of the root text:»

adṛśyaṃ bhāvarūpaṃ ca sarvam eva cidātmakaṃ ||

sāvadhānatayā nityaṃ svātmānaṃ caiva bhāvayet || 41 || ❖ || (fol. 43r3–4)

dṛśyaṃ hy adṛśyatāṃ nitvā (!) brahmākāreṇa ciṃtayet ||

vidvān nitye sukhe tiṣṭhed dhiyā cidrasapūrnayā || 42 ||

ebhir aṃgai samāyukto rājayoga udāhṛtaḥ

kiṃcit pakkvakaṣāyāṇāṃ haṭhayogena saṃyuta || 43 || (fol. 43v3–4)

paripakkvaṃ mano yeṣāṃ kevaloyaṃ ca siddhidaḥ ||

gurudaivatabhaktānāṃ sarveṣāṃ sulabho javāt || || (fol. 44r3–4)

«End of the commentary:»

paripakkvamanas tvam atidurvṛbhayātyākākṣāyām asyāpi sādhakatvād ato py entaragaṃsādhanam (!) āha gurudaivatabhaktānām iti jivād (!) ati śighram ity arthaḥ sarveṣām iti padena varṇāśramādinirapekṣaṃ manuṣyamātraṃ gṛhītavya (!) ata eva gurudaivatabhakter aṃgaraṃgatvaṃ tathā ca śrutiḥ

yasya deve parā bhaktiḥ yathā deve tathā gurau

tasyaite kathitā hy arthāḥ prakāśante mahātmana

iti śrutiḥ smṛtitaś ca tad vidvi praṇipātena śraddhvāllabhate jñānam ityādyāḥ ayaṃ bhāvaḥ gurudaivatabhaktānāṃ paripakkvamanastvād atiduḥsādhyāny api sādhanāni susādhyāni bhavaṃtīti hetor gurudevatabhajanam (!) eva svavirodhena sarveḥ (!) kāryam iti paramaṃ maṃgālaṃ (!) || 44 || pūrṇoyam āparokṣeṇa nityanityātmajñānakā aparokṣāṇubhūtyākhyā (!) graṃtharājapradīpikā || 1 || ❖ ||

namas tasmai bhagavate śankarācāryarūpiṇe ||

yenaṃ (!) vidāntavidyeyaṃ (!) uddhṛtā vedasāgarāt || 2 ||

yady ayaṃ śaṃkaraḥ sākṣād vedāntāmbhojabhāskaraḥ

nodiṣyeta hi kāṣeta kathaṃ vyāsādisūtritaṃ || 3 ||

yatra yatsaṃmantaṃ kaiñcit guṇair eva me nahiḥ (!) ||

asaṃmatan tu yatkiṃcit (!) tan mamaiva guror na hi || 4 ||

yatprasādād ahaṃ śabdapratyayālaṃbanaṃ hi yat ||

ahaṃ sajagadālaṃbaḥ kāryakāraṇavarjitaḥ || 5 ||

tasya śrīgurugātrasya padābje tu samarpitāḥ

dīpikāmālikā seyaṃ tatkṛpāguṇagumphitā || 6 ||

yohaṃ svājñānaṃ mātrā jagad idam abhavaṃ svādidehāṃtam ādau

svasvapnādi vadeva soham adhunā svajñānata kevalaṃ ||

brahmaivāsmyadvitīyaṃ paramasuṣamayaṃ nirvivādaṃ vivādhaṃ jāgratyādivadeva devagurusatsvalpaprasādotthitāt || 7 || || (fols. 44v1–45r7)

«Colophon of the root text:»

iti śaṃkarācāryaviracitā aparokṣānubhūtiḥ saṃpūrṇam || (fol. 44r4)

«Colophon of the commentary:»

iti śrīvidyāraṇyasvāminā viracito aparokṣānubhūtidīpikā samāptā || || śubham || ❖ || bhūyāt || || (fol. 451–8)

Microfilm Details

Reel No. C 32/14– C 32/1

Date of Filming 04-01-1976

Exposures 41+ 13 = 54

Used Copy Kathmandu

Type of Film positive

Remarks exp. 5 is out of focus

Catalogued by RT

Date 24-08-2007

Bibliography