C 32-4 Camatkāracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: C 32/4
Title: Camatkāracintāmaṇi
Dimensions: 26.5 x 12.1 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1740
Acc No.:
Remarks:


Reel No. C 32-4

Inventory No. 13722

Title Camatkāracintāmaṇi and Anvayārthadīpikā

Remarks Anvayārthadīpikā is Dharmeśvara Malavīya's commentary on Bhaṭṭa Nārāyaṇa's Camatkāracintāmaṇi

Author Bhaṭṭa Nārāyaṇa and Dharmeśvara Malavīya

Subject Jyotiṣa

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 12.5

Folios 27

Lines per Folio 6–10

Foliation figures in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1740

Place of Copying Lalitpur

Place of Deposit Kaisher Library

Accession No. 308

Manuscript Features

The MS contains many scribal errors.

Excerpts

«Beginning of the root text:»

kuto bāhuvīryyaṃ kuto bāhulakṣmīs

tṛtīyena cen maṃgalo mānavānāṃ ||

suhṛdvargasaukhyaṃ na kiṃcid viciṃtya

kṛpāvastrabhūmir labhed bhūmipālāt || 4 ||

kule paṃcame jāṭharāgnir balīyān

na jātaṃ bhujātaṃ nihaṃty eka eva ||

tadānīm analpām atiḥkilbiṣepi

svayaṃ dugdhavat tapyate ʼtaḥ sadaiva || 5 || (exp. 1t8–9, b 7–8, fol. 8v–9r)

«Beginning of the commentary:»

virāgitve bhaved iti śeṣaḥ | ca punaḥ kāmaṃ manobhilakhitaṃ prāpnotīrthaḥ || 12 || iti caṃdrabhāvaḥ ||

atha bhaumas tatvādibhāvaphalaṃ || vilagne kuje bhaumeti daṃḍalohyagnibhītiḥ kalatrādighātaḥ strīputranāśaḥ śironetrapīḍā kalāṇāṃ kāryasiddhīnāṃ vipāke pariṇāme sadaiva pratikāryam upasargo vipro bhaved ity agreṇānvayaḥ || ataḥ eva mānasaṃ tapet || tathāpi dvitīya keśarīkiṃ siṃhavad upamī syād iti bhāvaḥ || 1 || yasya dhana dvitīyabhāve śṛṃgārakābhaumo bhavet tasya vidyamāne lubdhe dhane vā sati kuṭuṃbe svajanaviṣaye kiṃ na kiṃcit phalam ity arthaḥ || yathā markaṭo vānaraḥ kaṃṭhahāraṃ kenāpi kaṃṭhe samāropitaṃ guṃjādiracitahāra cayate rakṣati | tathā sopi kṛpaṇo dhana rakṣati na tad dhanaṃ kadācid api kuṭuṃbopayogāya bhavatīti bhāve tathā tasya vāde bhagna parājitaḥ punar bhūyopi vivādārthe sanmukhe kopi bhaved atimukhyateraḥ syād ity āśayaḥ || 2 || (exp. 1t1–7, fol. 8v)

«End of the root text:»

śikhī saptame bhūyasī mārgaciṃtā

nivṛttasvanāśotha vā vāribhītiḥ |

bhavet kīṭagaḥ sarvadā lābhakārī

kalatrādipīḍāvyayo vyagratā cet || 7 ||

daṃgu pīḍyate ʼrśādirogair avaśyaṃ

bhayavāhanādeḥ svadravyasya rodhaḥ ||

bhaved aṣṭame rāhupucherthalābhaḥ

sadākīṭhakanyā ʼjagoyugmage tu || 8 || || || ❖ ||

suyogyaḥ suvidyādhiko darśanīyaḥ

suśāntaḥ sutejāḥ suvastro pi tasya ||

dare pīḍyate saṃtatir durbhagā ca

śikhīlābhagaḥ sarvalābhaṃ karoti || 11 ||

śikhī riṃdhū govastiguhyāṃghrinetre

rujā pīḍanaṃ mātulān naiva śarmaḥ ||

sadā rājatulyaṃ naraṃ savyayatadri

pūṇāṃ vināśaṃ raṇe ʼsau karoti || 12 || || ||

śrūgaṇeśāya namaḥ || ||

camatkāraciṃtāmaṇau yat tavagānāṃ

phalaṃ kīrttitaṃ bhaṭṭanārāyaṇena ||

paṭhed yo dvijas tasya rājñāṃ sabhāyāṃ

samakṣe pravaktuṃ na cānye samarthāḥ || 1 ||

camatkāraciṃtāmaṇeś cāruṭīkāṃ

cakārānvayārthaṃ prabodhapradīpāṃ ||

sudaivajñadharmeśvaro mālavīya

pramodāya bhūdevavidvaj janānāṃ || 2 || (exp. 20t4–6, b 4–6, 21t3–5, fol. 26v–27v)

«End of the commentary:»

ata eva darśanīyo manoharaḥ sutejāḥ śobhanapratāpaḥ suvastro ʼpi syād iti śeṣaḥ | tasya saṃtati durbhagā bhāgyahīnādare bhaye pi dyate ca || 11 || riṃṣphugo dvādaśasthaḥ asau śikhī ketur naraṃ sadā rājatulyaṃ rājavatsukhakāriṇaṃ | mahyayaṃ sanmārge dhanavyayakaraṃ raṇe tadripūṇāṃ vināśaṃ vastiguhyāṃghrinetraivastiḥ stir nābher adhobhāge guhyaṃ liṃgaṃ aṃghrīpādau netre ca eṣāṃ dvaṃdvaikavadbhāvas tasmin rujā rogeṇa pīḍanaṃ vyathāṃ mān śarmasukhaṃ naiva karotīti sarvatrānvayaḥ || 12 || (exp. 20b1–3, 7–8)

«Colophon of the root text:»

camatkāraciṃttāmaṇau yatavagānāṃ phalaṃ kīrttitaṃ bhaṭṭanārāyaṇena ||

paṭhed yo dvijas tasya rakṣāṃ sabhāyāṃ samakṣe pravaktuṃ na cānye samarthāḥ || 1 || camatkāraciṃtāmaṇeś cāruṭīkāṃ cakārānvayārthaṃ prabodhapradīpāṃ ||

sudaivajñadharmeśvaro mālavīya pramodāya bhūdavidvajjanānāṃ ||

iti śrīcamatkāraciṃtāmaṇi nārāyaṇabhaṭṭakṛtim iti saṃpūrṇaṃ || || || śrī śāke 1740 lalitapaṭṭane nagare (exp. 21t3–6)

«Colophon of the commentary:»

iti śrīcamatkāraciṃtāmaṇiṭīkāyāṃ kenostanvādibhāvaphalam iti || || atha graṃthastutipūrvikāṃ svaprauḍhim āha || camatkāraciṃtāmaṇau graṃtha bhaṭṭanārāyaṇena janmakuṃḍalikāyāṃ jātakoktabhāve jñaṃ yatphalaṃ kīrttitaṃ kathitaṃ yo dvijaḥ paṭhed rājñāṃ sabhāyāṃ tasya samakṣaṃ tan vikaṭaṃ pravaktuṃ ato naiva samarthā bhavaṃtīti śeṣaḥ || 1 || iti śrīcamatkāraciṃtāmaṇiṭīkāyāṃ ranvayārthadīpikāyāṃ grahabhāvaphalādhyāyaḥ saṃpūrṇaṃ || || || || (exp. 20b 8–21t2)

Microfilm Details

Reel No. C 32/4

Date of Filming 02-01-1976

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r

Catalogued by RT

Date 26-07-2007

Bibliography