C 32-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/5
Title: Bhagavadgītā
Dimensions: 16.7 x 30 cm x 79 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Mahābhārata
Date:
Acc No.: Kesar 309
Remarks:


Reel No. C 32-5 Inventory No. 8612

Reel No.: C 32/5

Title Bhagavadgītā and Manoramā

Remarks ascribed to the Mahābhārata, Manoramā is Śivapāṇi's commentary on Bhagavadgītā

Author attributed to Vyāsa, and Śivapāṇi

Subject Mahābhārata

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 16.7

Folios 79

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bha. gī. and in the lower right-hand margin under the word rāmaḥ. Fols. *70–*79 are mistakenly numbered 170–179.

Date of Copying

Place of Deposit Kaisher Library

Accession No. 309

Manuscript Features

The MS contains the Nyāsa, Japa and Dhyāna part in the beginning.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsaṛṣiḥ ||anuṣṭupchaṃdaḥ || śrīkṛṣṇaḥ paramātmā devatā || aśocyānanvaśocas tvaṃ prajñāvādāṃś ca bhāsasa iti bījaṃ || sarvadharmān parityajya māmekaṃ śaraṇaṃ brajeti śaktiḥ ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ nainaṃ chiṃdaṃti śastrāṇi nainaṃ dahati pāvaka || ity aṃagṣṭhābhyāṃ namaḥ || na cainaṃ kledayaṃtyāpo na śoṣayati māruta || iti tarjanībhyāṃ namaḥ || (fol. 1v5­–9)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

oṃkārayukta jo śrībhagavadgītā jo mālāmaṃtrako bhagavān jo vedavyāsanāmā ṛṣi chan esako chaṃda anuṣṭup kahāucha śrīkriṣṇa paramātmā devatā hun aśocya vastu kana śocanā gardachan prajñāvāda kahāuṃcha esto esko prathama bīja cha sarvadharmeti saṃpūrṇa dharma tyāga garima bhaṃnyā bhedakana eikya garera merā śaraṇa hoījāu bhanu ta ekāśakti kahāucha ahaṃ miti bhṃnyā saṃpūrṇa pāpamokṣa garulā śoka nagara bhannu tattasmā kīlaka chana śastrale chedana hunchan na agnile jalāuṃcha bhani aṃguṣṭamā niveśa garnu na jalale galāuna śaknyā ho na pavanale sukāuna śakanyā ho bhannu ta tarjanīmā niveśa garera namaskāra garnu na kāṭinyā kāṭinyā yogya na bhayākā jalāunāko yogya pani nabhayākā galāunāko samartha kasaiko nabhayākā yo śoṣa garnu pani samartha kasaiko chaina bhanera madhyama aṃgulimā nyāsa garera namaskāra garnu sadā nitya chan sthira chan sanātana chan es maṃtrale anāmikāmā niveśa nagari namaskāra garnu | (fol. 1v1­–4, 10–14)

«End of the root text:»

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ |

so ʼpi muktaḥ śubhāṃllokān prāpnuyāt puṇyakarmaṇām || 71 ||

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā |

kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya || 72 ||

arjuna u°°

naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta |

sthito ʼsmi gatasaṃdehaḥ kariṣye vacanaṃ tava || 73 ||

saṃjaya u°°

ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ |

saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam || 74 ||

vyāsaprasādāc chrutavān etad guhyam ahaṃ param |

yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam || 75 ||

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutaṃ ||

keśavārjunayo puṇyaṃ hṛṣyāmi ca muhur muhu || 76 ||

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

viṣmayo me mahārājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

yatra śrīr vijayo bhūtir dhruvā nītimatir mama || 78 || (fol. *79r5­–10, *79v4–7, exp. 83 and 82b)

«End of the commentary:»

he acyuta hajurkā anugrahale moha naṣṭa bhayo au jñāna prāpta bhayo aba sandeha rahita bhairahyāko chu hajurko vacan jo evaṃ dharmarūpa yuddha garnāko ājñā so garuṃlā || 73 ||

saṃjaya dhṛtarāṣtrasaṃga bhanchan ki he rājan dhṛtarāṣṭra yo śrīkṛṣṇa au mahātmā arjunako saṃvāda ati adbhut romāñcakāraka maile sune || 74 || maile yo atigopya yoga kahaṃdā bhayā yogeśvara śrīkṛṣṇakā mukhadekṣin vyāsajikā anugrahale suṃdo chado || 75 ||

he rājan yo śrīkṛṣṇa au arjunako adbhuta puṇyadāyaka samvāda saṃjhi saṃjhikana bāraṃbāra harṣita huncha || 76 ||

he rājan | u adbhuta bhagavānko viṣvarūpakana pani saṃjhi saṃjhi malāi baḍo āścarya huṃcha au bāraṃbāra harṣita huṃchu || 77 ||

he rājan jahā yogeśvara śrīkṛṣṇa chan au jahā arjun dhanurdhāri chan tāhā acala saṃpati acala vijaya acala aiśvarya au acala niti (!) cha yo merā niścaya mana cha || 78 || (fol. *79r11–13, 79v1–3, 10, exp. 83 and 82b)

«Colophon of the root text:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśodhyāyaḥ || 18 || || śubham || (fol. *79v7–9, exp. 82b)

«Colophon of the commentary:»

iti śrīmad bhagavadgītāpaṇḍitāgnihotṛśivapāṇīviracite manoramābhāṣāṭīkāyāṃ mokṣasaṃnyāyogo (!) nāma aṣṭādaśodhyāyaḥ || 18 || śubham || 3488 || (fol. *79v7–9, exp. 82b)

Microfilm Details

Reel No. C 32/5

Date of Filming 02-01-1976

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks exps. 2 and 3 are two exposures of same folio sides. Fol. 79v and 79r wrongly ordered and microfilmed.

Catalogued by RT

Date 31-07-2007

Bibliography