C 32-9(1) Dakṣiṇāmūrtistotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: C 32/9
Title: Dakṣiṇāmūrtistotra
Dimensions: 28.5 x 15.5 cm x 29 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 1005
Acc No.: Kesar 313
Remarks:


Reel No. C 32-9 MTM Inventory No.: 15895

Reel No.: C 32/9a

Title Dakṣiṇāmūtrttistotra and Dakṣiṇāmūtrttistotrabhāvārthavārttika (Mānasollāsa)

Remarks Dakṣiṇāmūtrttistotrabhāvārthavārttika (Mānasollāsa) is Sureśvarācārya's commentary on Śaṅkarācārya's Dakṣiṇāmūtrttistotra.

Author Śaṅkarācārya and Sureśvarācārya

Subject Stotra, Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 15.5

Folios 14

Lines per Folio 11–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. bhā./ da. mū. bhā. and in the lower right-hand margin under the word rāmaḥ

Scribe Devīdhara

Date of Copying SAM (NS) 1005

Place of Deposit Kaisher Library

Accession No. 313

Manuscript Features

This MTM contains the following texts

  1. Dakṣiṇāmūtrttistotra and Dakṣiṇāmūtrttistotrabhāvārthavārttika (Mānasollāsa) (exps. 4t–16b)
  2. Śrīmadbhāgavata (exps. 19t–32b)

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

viśvaṃ darpaṇadṛśyamānanagarītulyaṃ nijāntargataṃ

paśyann ātmani māyayā bahir ivodbhūtaṃ yathā nidrayā ||

yaḥ sākṣāt kurute prabodhasamaye svātmānam evādvayaṃ

tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye || (fol. 1v7–9)

«Beginning of the commentary:»

śrīdakṣiṇāmūrtaye namaḥ || ||

maṃgalaṃ diśatu me vināyako

maṃgalaṃ diśatu me sarasvatī ||

maṃgalaṃ diśatu me maheśvaro

maṃgalaṃ diśatu me maheśvarī || 1 ||

ātmalābhāt paro lābho nāstīti munayo viduḥ ||

tallābhārthaṃ muniḥ stauti svātmānaṃ parameśvaram || 2 ||

svecchayā sṛṣṭam āviśya viśvaṃ yo manasi sthitaḥ ||

stotreṇa sūyate ʼnena sa eṣaḥ parameśvaraḥ || 3 ||

asti prakāśata iti vyavahāraḥ pravartate ||

tac cāstitvaṃ prakāśitvaṃ kasmin arthe pratisthitam || 4 ||

kiṃ teṣu teṣu bhāveṣu kiṃ vā sarvātmanīśvare ||

īśvaratvaṃ ca jīvatvaṃ sarvātmatvaṃ ca kīdṛśam || 5 ||

jānīyāt tat kathaṃ jīvaḥ kiṃ tat jñānasya sādhanam ||

jñānāt tasya phalaṃ kiṃ syād ekatvaṃ ca kathaṃ bhavet || 6 || (fol. 1v1–6)

«End of the root text:»

sarvātmatvam atisphuṭīkṛtam idaṃ yasmād amuṣmiṃstave

tenāsya śravaṇas tathaiva mananād dhyānāc ca saṃkīrtanā⟨nā⟩t ||

sarvātmatvam idaṃ vibhūtisahitaṃ syād īśvaratvaṃ svataḥ

siddhet tatpunaraṣṭadhā pariṇate caiśvaryyam avyāhatam || 10 || (fol. 13r8–10)

«End of the commentary:»

svargādirājyasāmrājyaṃ manyate na hi paṃḍitaḥ ||

tad eva tasya svārājyaṃ yat tu sāmrājyam ātmani || 18 ||

sarvātmabhāvanāvataṃso vaṃte sarvasiddhaya ||

tasmād ātmani sāmrājyaṃ kurvaṃti yatamānasāḥ || 19 ||

yasya deva parā bhakti yathā deve tathā gurau ||

tasyai te kathitā hyarthāḥ prakāśaṃte mahātmana (!) || 20 ||

sacidānaṃdarūpāya (!) biṃdunādāṃtarātmane ||

ādimadhyāṃtaśūnyāya gurūṇāṃ gurave namaḥ || 21 ||

oṃ namaḥ paramātmane || ||

iti śrīdakṣiṇāmūrttistotrārthapratipādake || prabaṃdhe mānasollāse daśamollāsasaṃgrahaḥ || 10 ||

amlalakṣavilīnavat svapavano yogī sadā varttate

yāvaṃtiś calatāṃ gamiṣyati tadā svātmany avasthocyate ||

mudrā saiva hi khecarīti kathitā yasya pradād guro

bhāvābhāvavivarjitaṃ sphurati tat tattvaṃ bhaje śāṃbhavam || 1 ||

sarvadarśanasaṃvādāc cinmātrānaṃdavigrahaḥ ||

śrīkarpūraḥ prīyatāṃ me mānasollāsalekhanāt || 2 ||

prakāśātmikayā śaktyā prakāśaprabhavākaraḥ ||

prakāśayati yo viśvaṃ prakāśoyaṃ prakāśyatām || 3 || || (fols. 13v10–14r4)

«Colophon of the root text:»

«Colophon of the commentary:»

iti śrīmatparamahaṃsaparivrājakācāryyaśrīsaṃkarabhagavatpūjyapādācāryyakṛtiśrī­dakṣiṇāmūrtistotrabhāvārthavārttikaṃ mānasollāsākhyaṃ sureśvarācāryyanirmitaṃ samāptam || || śubham || || ❖ || ❖ || ||

yādṛṣṭaṃ likhitaṃ dṛṣṭvā tādṛṣṭaṃ likhitaṃ mayā

yadi śuddhaṃm aśuddhaṃ vā mama doṣo na dīyate || 1 ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvaṃ kṣamyatāṃ deva prasīda parameśvara || 2 ||

bhagnapṛṣṭikaṭijihvā taptadṛṣṭir adhomukhaṃ

kastena (!) likhitaṃ stotraṃ yatnena paripālayet || 3 ||

samvat 1005 miti pauṣakṛṣṇa 11 roja 1 idaṃ puṣṭakaṃ liṣitaṃ devīdhara volās || || śubham || (fols. 14r4–10)

Microfilm Details

Reel No. C 32/9a

Date of Filming 02-01-1976

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 4t–16b.

Catalogued by RT

Date 08-08-2007

Bibliography