C 4-17 Kāmandakīyanīti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 4/17
Title: Kāmandakīyanīti
Dimensions: 24.3 x 5.2 cm x 18 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: Kesar 51
Remarks:

Reel No. C 4-17

Inventory No. 29887

Title Kāmandakīya Nītīsāra

Remarks sarga 1–4

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 24.3 x 5.2 cm

Binding Hole(s) one in center-left

Folios 18

Lines per Folio 5

Foliation figures in the left margin on the verso

Place of Deposit Kaiser

Accession No. 51

Manuscript Features

❖ sarasvatī varadevī kāmarūpiṇī | vidyāraṃbhaṃ kariṣyāmi siddhir bhavatu me sadā || (fol. 1r)

Excerpts

Beginning

(1) ❖ oṃ namaḥ śivāya ||

yasya prabhāvād bhuvanaṃ śāśvate pathi tiṣṭhati |
devaḥ sa jayati śrīmān daṇḍadhāro mahīpatiḥ |
vaṃśe viśālaveśānām ṛṣīṇām iva bhūyasā ||(2)
apratigrāhakānāṃ yo babhūva bhuvi viśrutaḥ ||
jātavedā ivārcci〇ṣmān vedān vedavidām varaḥ |
yo dhītavān sucaturaś caturo py ekaveda(3)vat ||
yasyābhicāravajreṇa vajrajvalanatejasaḥ |
papātāmūlata〇ḥ śrīmān suparvvā nandaparvvataḥ ||
ekākī mantraśaktyā yaḥ śaktyā śaktidha(4)ropamaḥ |
ājahāva nṛcandrāya candraguptāya medinīṃ |
nītiśāstrā〇mṛtaṃ śrīmān arthaśāstramahodadheḥ |
ya uddadhe namas tasmai viṣṇuguptāya (5) vedhase ||
(fol. 1v1–5)

Sub-colophons

iti śrīkāmandakīye nītisāre indriya〇vijayanāma vidyāvṛ⟨r⟩ddhisaṃyogaḥ prathamaḥ sarggaḥ || 1 || (fol. 6r3)

iti śrīkāmandakīye nītisāre vidyāvibhāgavarṇṇane varṇṇāśramācāravyavasthāmahātmyaṃ ca dvitīyaḥ sarggaḥ || 2 || (fol. 9r3–4)

iti śrīkāmandakīye nītisāre ācāravyavasthāno nāmas tṛtīyaḥ sarggaḥ || 3 || (fol. 12r1)

iti kāmandakīye nītisāre rājopadeśasvāmyamātyajanapadadurggakoṣadaṇḍamittrāṇi caturthaḥ sarggaḥ || 4 || (fol. 16v1–2)

End

uccaiḥprahasanaṃ kāśaṃ niṣṭhīvaṃ kutsitaṃ tathā | 〇
jṛṃbhaṇaṃ gātrabhaṃgaṃ ca parvvasphoṭaṃ ca varjjayet |
praviśya sānurāgasya cittaṃ cittajñasammataḥ |
samarthayaṃś ca tatpakṣaṃ sādhu bhāṣe〇ta bhāṣite ||
tanniyogena vā brūyād arthaṃ supariniścitaṃ |
sukhaṃ pravṛ⟨r⟩ddhagoṣṭhīṣu vāde vā vādināmataḥ ||
vijānann api (na) brūyād bharttuḥ kṣiptottaraṃ vacaḥ |
pravīṇo pi hi medhāvī varjjayed atimānanāṃ ||
(fol. 18r3–5; the verso is blank.)

Microfilm Details

Reel No. C 4/17

Date of Filming 07-11-1975

Exposures 24

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 27-01-2014

Bibliography

  • Jayamaṅgalopādhyāyanirapekṣābhyāṃ saṃvalitaḥ Kāmandakīya-nītisāraḥ, Sāṇgavedavidyālayīyavidūṣām āyogena saṃśodhya sampāditaḥ. Poona 2001 (Ānandāśramasaṃskṛtagranthāvali no. 136)