C 40-2 Nāradasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 40/2
Title: Nāradasmṛti
Dimensions: 34.2 x 4.9 cm x 80 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 631
Acc No.: Kesar 369
Remarks: and/or [Dharmaśāstragrantha]; C 97/4


Reel No. C 40-2 MTM Inventory No.: 45785

Title Nāradasaṃhitā

Remarks This is the second part of a MTM which also contains the text the Śurtānao mukundasena rājāna nepāla telāyā vṛttānta and Nepālanyāyapālavidhi

Subject Dharmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material palm-leaf

State Incomplete, fol. 68 is missing; the left side of fols. 25, 26 and both sides of fols. 27–30 are damaged with partial loss of text.

Size 34.2 x 4.9 cm

Binding Hole rectangular, in the middle

Folios 81

Lines per Folio 6

Foliation letters in the left-hand margin and figures in the right-hand margin on the verso

Date of Copying NS 631

Place of Copying Kathmandu

Place of Deposit Kaiser Library

Accession No. 9/369

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo dhrarmāya ||

āsīd idaṃ tamobhūta ma prajñāyanakiñca |

tasmin svayabhubhagavān pādur āśīc catumukhaḥ || 1 ||

ādityacandrāvanilānalo ca do bhūmirāpo hṛdayaṃ (2) yamaś ca |

ahaś ca rātriś ca ubhe ca saṃdheḥ dharmmaś ca jānāti nalasya vṛ〇rttaṃ ||

ṛṇan deyam adeyañ ca yena yatra yathā ca yat |

dānagrahaṇadharmāś ca ṛṇādāna(3)m iti smṛtaṃ || 2 ||

dānāgāna kāya biyeyā hlāye ||

pitur yurddhamga〇te putrā daccarerṇṇa yathāṃ śataṃ |

vibhaktādyāṃ vibhaktā vā yas tam uddharale dhūram ||     || (4)

bāpa sikāle bāpayā dānārgāna kāyapanisyaṃ thavathava bo 〇 polamālva nāpa coṅā jurasano, byāgra coṅā jurasano, bāpayā kula dhararape (5) mālva juhmā ||     ||

vitṛvyana(!) vibhaktena bhrātrā vā yat ṛṇakṛtam |

mā〇tā vā svakuṭumbārthe dadyas tad ṛcchinom kṣila ||     ||

byāgrara macvaṃgva babāna byāga(6)ra macvaṃgva phupa kiñjana māma babu thajura mūla kuṭumbayātaṃ tyāṅa hayā jukāle | thopaṇi livane cvaṃgvana polemālva mūlakuṭumbana polemālva (2r1) || 4 || (fols. 1v1–2r1)

«Extracts:»

strīkṛtāny apramānāni kāyāny ākur(!) apadi ca |

viśeṣato gṛhaṃ kṣetra dānāpanana vikriyā ||     ||

puruṣa dvārevuṃ strīna aṃgīrapaṃ yāṅā kā(2)rya apramāna juro puruṣayā āpadā juyu juro puruṣa lākhara〇pe lāgrapaṃ yāṅā karrya bāhikana visekhana chyaṃ bū dāna yāṅā hyaṅāvoyā (3) akaraṇaṃ || 21 ||

etānaiva pramānāni bharttay ady apumaṃnyate 〇

putra patyur abhāve vā rājā vā pati putrayoḥ ||     ||

strīna chusyaṃ dāna yā (4)ṅā hyaṃṅāvoyā puruṣa anumata yāṅa puruṣana choḍaḍapaṃ jura〇sā karaṇa vaṃgokha | puraṣa madvātasā kāya anumata yāṅana karaṇa vaṃgo(5)kha | puruṣano, kāyano, mathvalvayā apāse anumata yāṅa yā〇ko kārja karaṇa vaṃgokha || 22 || (fol. 4v1–5)

vṛddhi sā | kāritā nāma pauṇḍakena svakṛtā |

vṛddhar api punar vṛddhoś cakravṛddhi rudāhṛtā || o ||

panachi kavahrisa niyagvaḍa dhāre klaṃtra tāṃṅa biya vyavahāra | kāyikāvṛddhi (2) dhāya | māsaṃpratti klaṃtra yāṅatā vyavahāra kālikāvṛddhi dhāya | ra〇ṇiyāna thama anumatana ābhāsarapaṃtā kalaṃtra kalitāvṛddhi dhāya | javayāvu ja(3)va dvayakatā kalaṃtraṃ cakravṛddhi dhāya || 59 ||

ṛṇānāṃ sarvabhumo yaṃm eṣa 〇vṛddhir udāhṛtaḥ |

deśācāra viddhis munyā yatrā rṇṇam avatiṣṭhate ||    ||

thvate pitā pa(4)ri kalaṃtara pithivīṃchivuṃ khyāṃti juva vyavahāra | thvatesa kuṭala 〇 vyavahāra deśādeśācārathyaṃ juro || 60 || (fol. 10r1–4)

End

nābhiśāstān va patitān na dvipo na ca nāstrikāna |

na sopadhan vā mimattaṃ na dātā(3)ram papāndya ca || o ||

pūryamāna purukha bhaṣṭa majuva || śatru maju〇va nāstika vāḍi majuva, thvake sevā yākva bhakti tholva thvake sevā yākva rāja ā(4)jñā viraṃbha mayākva rājā thva jivana rākhrapo thva bhaṃtina gvanagva 〇 kṣaṇasa noṃ rājāna phenake teva || o ||

athānā bhūribhāc ca deyatkaca ma (fol. 74v3–4)

«Sub–colophons:»

ṛṇādāna prakaraṇa samāpta 

/// .. vivāda samāpta ||     || (fol. 27v4)

tṛtīya saṃbhūyo///(2) vādapadaṃ samāptaṃ ||     || (fol. 29v1–2)

dattapradānikanāma vidapadaṃ samāptaṃ || 〇 || (fol. 31r2)

aśuśruṣābhyupetananāma pañcama vyāvahārapadaṃ samāptaṃ || (fol. 36r2)

vetanasyādhikāraṃ nāma vyavahārapadaṃ samāptaṃ || 〇 || (fol. 39v4)

asvāmivikrayonāmodvipu(5)bhedaḥ samāpta || o || (fol. 41r4–5)

vikrīyosaṃpradāna vyavahārapadaṃ samāptaṃ || o || (43r1)

iti sāhasannāmaṃ vivāḍa samāpta ||     || (fol. 64v2)

iti dyutadasamākāyaṃ samāpta ||     ||

prakīrṇṇaka purajñe〇 yaṃ vyavahāra tṛyāśrayā |

rājāyājñā pradyāya tat karmakaraṇa tathāḥ ||     || (fol. 69v3)

Colophon

jathā dṛṣṭa tathā likhitaṃ lekhako nāsti dokhana |

jadi śuddhaṃ maśudhaṃ vā sodhaniyāt mahatbudhai ||

śrīśrī jaya ratnamaladeva prabhūṭhākulasya vijayarāje (2) śrīyaṃgla kāstamaṇḍapanagale madhyamarathyāyā pvaṃdyaṃ vaṃthaṃche 〇 devejñe leṣitaṃ rathanasiṃhena mamahṛtārtha putra patipālayet ajñāni juraṅāna thva (3) sāstra dayakā juro thva sāstra patala magāni svadhana madhuni 〇 thama sāhāsa yāṅa tako saṃpūrṇṇam iti || samvat 631 māghaśukra || pañcamyāyāṃ (4) titho ||     ||

(fol.75r1–4)

Microfilm Details

Reel No. C 40/2b

Date of Filming 14-01-1976

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 6t–75b. (fols. 1v–75r)

Catalogued by JM/KT

Date 27-11-2006

Bibliography